________________
तृतीयः प्रस्तावः
नवजोव्वणोऽवि निप्पडिसरूवकलिओऽवि लच्छिनिलओऽवि । पवरविलासीवि तुमं भद्द ! धुवं धम्मजोग्गोऽसि ।।२१।।
तेणेवंविहपवरोवएसरयणाइं तुज्झ दिज्जंति । न कयावि पुण्णरहिया चिंतामणिलाभमरिहंति ।।२२।।
इय भणियंमि गुरूहिं समहिगसंजायधम्मपरिणामो । भत्तिभरनिब्भरंगो कुमरो भणिउं समाढत्तो ।। २३ ।।
भयवं! सव्वमसेसं कहियं तुम्हेहि सिवसुहकएणं । ता सम्मं पव्वज्जं निरवज्जं देहमह इण्हिं ।।२४।।
नवयौवनः अपि निष्प्रतिस्वरूपकलितः अपि लक्ष्मीनिलयः अपि । प्रवरविलासी अपि त्वं भद्र! ध्रुवं धर्मयोग्यः असि ।।२१।।
तेन एवंविधप्रवरोपदेशरत्नानि तुभ्यं दीयन्ते । न कदापि पुण्यरहिताः चिन्तामणिलाभमर्हन्ति ।।२२।।
इति भणिते गुरुभिः समधिकसञ्जातधर्मपरिणामः । भक्तिभरनिर्भराङ्गः कुमारः भणितुं समारब्धवान् ।।२३।।
१८३
भगवन्! सर्वमशेषं कथितं युष्माभिः शिवसुखकृते । तस्मात् सम्यक् प्रव्रज्यां निरवद्यां देहि अथ इदानीम् ।।२४।।
માટે હે ભદ્ર! તું નવયૌવન છતાં, અપ્રતિમ રૂપશાળી છતાં, લક્ષ્મીનું સ્થાન છતાં અને અત્યંત વિલાસી છતાં अवश्य धर्मने योग्य छे. (२१)
તેથી તને આવા પ્રકા૨ના ઉપદેશરૂપ રત્નો આપવામાં આવે છે; કારણ કે પુણ્યરહિત જનો ચિંતામણિ રત્નને योग्य छुट्टी पए। न हो श े. (२२)
એ પ્રમાણે ગુરુએ ઉપદેશ સંભળાવતાં ધર્મપરિણામ અધિકાધિક વૃદ્ધિ પામવાથી ભક્તિના સમૂહથી ભરાયેલ શ૨ી૨વાળો કુમા૨ કહેવા લાગ્યો કે-‘હે ભગવન્! તમે જે કહ્યું, તે બધું મોક્ષસુખના કારણરૂપજ છે, માટે હવે મને अत्यारे ४ निरवद्य दीक्षा आयो' (२३/२४)