________________
तृतीयः प्रस्तावः
२७३ घी घी पुरोहियाहम! चिरकालं तप्पियं तए जलणं । निल्लज्ज! कहसु संपइ असिवं किं जं पडिक्खलियं? ।।५।।
हे अंगरक्खवग्गा! तुब्भेऽविहु कीस संपइ पलाणा?|
हा हा एगपए च्चिय सव्वंपि परंमुहं जायं ।।६।। हा पाणनाह! संपइ पडिहयपडिवक्खसुहडलक्खंमि। तुमए सग्गोवगए तडक्किही कस्स जयढक्का? |७||
हा रायलच्छि! वेहव्वदूसिए कीस जीवसि इयाणि? |
इहराणुहवसि दुक्खं दूमिज्जंती कुनाहेहिं ।।८।। इय विलविरीहिं निद्दयताडियथणवठ्ठतुट्टहाराहिं । वेहव्वदुक्खभरभज्जिरीहिं पल्हत्थवलयाहिं ।।९।। धिक् धिक् पुरोहिताऽधम! चिरकालं तर्पितं त्वया ज्वलनम्। निर्लज्ज! कथय सम्प्रति अशिवं किं यत् प्रतिस्खलितम् ।।५।।
हे अङ्गरक्षवर्गाः! यूयं अपि खलु कथं सम्प्रति पलायिताः? |
हा! हा! एकपदे एव सर्वमपि पराङ्मुखं जातम् ।।६।। हा प्राणनाथ! सम्प्रति प्रतिहतप्रतिपक्षसुभटलक्षे । त्वयि स्वर्गोपगते तटत्करिष्ये कस्य जयढक्का? । ७ ।।
हा राजलक्ष्मि! वैधव्यदूषिते! कथं जीवसि इदानीम्?।
इतरथा अनुभवसि दुःखं दूयमाना कुनाथैः ।।८।। एवं विलपतीभिः निर्दयताडितस्तनपृष्ठत्रुटद्धाराभिः ।
वैधव्यदुःखभरभग्नाभिः पर्यस्तवलयाभिः ।।९।। અરે! અધમ પુરોહિત! તેં ઘણો કાલ અગ્નિને તૃપ્તિ પમાડી છે, માટે તે નિર્લજ્જ! કહે કે અત્યારે આ શું अभंग-शिव थयु? 3 माम बधुं स्पादित था पाभ्युं. (५)
हे अंगरक्ष! तमे ५९। अत्यारे म पसायन री गया? &t! !! 4g मे.ही साथे विभु५ थ६ गयु. (७) હા પ્રાણનાથ! લાખો શત્રુ સુભટોને હણનાર તમે અત્યારે સ્વર્ગ જતાં, કોની જયઢક્કા વાગશે? (૭)
હા રાજલક્ષ્મી! તું વૈધવ્યથી દૂષિત થતાં હવે શા માટે જીવે છે? નહિ તો કુનાથથી દુભાતી તું દુઃખ अनुमवीश. (८)
એ પ્રમાણે વિલાપ કરતી, અત્યંત છાતીને કૂટતી, મોતીના હારોને તોડતી, વૈધવ્ય દુઃખથી સંતાપ પામતી,