Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २९ स्तुतिफलवर्णनम् १४ स्तवस्तुतिमगलेन जीवः, ज्ञानदर्शन चारित्रबोधिलाभ ज्ञानदर्शनचारित्ररूपोवोधिःसम्यग्रवोधस्तस्य लाभस्तं जनयति । इह चारित्रं वोधिफलत्वाद् बोधिरुच्यते जीवोपयोगरूपत्वाद् वा । उक्तं च स्थानाङ्गसूत्रे-(३ ठा० २ उ०)
"तिविहा वोही-पण्णत्ता । तं जहा-णाणवोही चेव, सणवोही वेव, चरित्तवोही चेव । ” इति । अन्यच्च-भत्तीए जिणवराणं, परमाए खीणपेज्जदोसाणं, ।
आरुग्गवोहिलाभ, समाहिमरणं च पावेति ।। १॥ छाया-भक्त्या जिनवराणां, परमया क्षीणप्रेमद्वेषाणाम् ।
___ आरोग्यवोधिलाभ, समाधिमरणं च प्राप्नुवन्ति ॥१॥ से तथा स्तुति-असाधारण गुणोत्कीर्तन से जीव को क्या लाभ होता है ? इस प्रकार पूछने पर भगवान कहते हैं कि (थययुइमंगलेणं नाणदंसणाचरित्तवोहिलाभंजणेइ-स्तवस्तुतिभंगलेन ज्ञानदर्शनचारित्र बोधिलाभ जनयति ) जीव इस स्तवस्तुतिरूपषंगल से ज्ञानदर्शन एवं चारित्ररूप बोधिलाभ को प्राप्त करता है । बोधि का फल होने से यहां चारित्र को बोधि कहा है, अथवा जीव का उपयोगरूप होने से चरित्र को वोधिरूप कहा। स्थानाङ्ग में यही बात कही है-“तिविहाबोधि पण्णत्ता । तं जहाणाणवोहीचेव दसणवोही चेव, चरित्तवोहीचेव'इति। और भी कहा है कि
" भत्तीए जिनवराणां परमाए खीणपेज्जदोसाणं ।
आरुग्गवोहिलाभं समाहिमरणं च पावेति ॥" क्षीण रागद्वेष वाले जिनेन्द्र प्रभुकी उत्कृष्ट भक्तिसे जीवोंको आ. रोग्य, बोधि लाभ एवं समाधिमरण प्राप्त होता है । (नाणदसणचरिકીર્તનથી જેને શું લાભ થાય છે? આ પ્રમાણે પુછવાથી ભગવાન કહે છે है,-धयथुमंगलेणं नाणदसण चरित्तबोहिलाभं जणेइ - स्तवस्तुतिमंगलेन ज्ञान दर्शनचारित्रशोधिलाभं जनयति २१ मा स्तवस्तुति३५ भगथी ज्ञान शन અને ચારિત્ર રૂપ બધિ લાભ પ્રાપ્ત કરે છે. બોધિનું ફળ હોવાથી અહિં ચારિત્રને બધિ કહેલ છે. અથવા જીવન ઉપયોગ રૂપ હેવાથી ચારિત્રને બેધિ રૂપે કહ્યું સ્થાનાંગમાં પણ આજ વાત કહેલ છે –
"तिविहा वोही पण्णत्ता तं जहा-णाणवोही चेव,
दसणयोही चेव, चरित्तोही चेव " इति ! બીજું પણ કહે છે કે –
" भत्तीए जोनवराणां परमाए खीणपेज्जदोसाणं,
आरागवाहालाभं समाहि मरणं च पार्वति" ક્ષીણ રામાવાળા જનેન્દ્ર પ્રભુની ઉત્કૃષ્ટ ભક્તિથી જેને આરેચ