Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
___३४१
प्रियदर्शिनी टीका अ० २९ दर्शनसंपन्नताफलवर्णनम् ६० इत्यर्थः, संसारे न विनश्यति किं तु ज्ञानविनयतपश्चारित्रयोगान् संपामोतिज्ञानं च अवध्यादिकं, विनयश्च-शुश्रूषादिः, तपश्च-अनशनादिक, चारित्रयोगाःचारित्रप्रधानाव्यापाराः, ज्ञानविनयचारित्रयोगास्तान पामोति । तथा-स्वसमयपरसमयविशारदः स्वसिद्धान्तपरसिद्धान्तज्ञानवान् भवति । च-पुनः असंघातनीयः= परैरपराभवनीयो भवति ॥ ५९॥
ज्ञानसंपन्नताऽनन्तरं पष्टितमभेदे दर्शनसंपन्नतामाह
मूलम्-दसणसंपन्नयाए णं भंते! जीवे कि जणेइ ? । दसणसंपन्नयाए भवमिच्छत्तछेयणं करेइ, परं न विज्झायइ । परं अविज्झाएमाणे अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावे माणे विहरइ ॥ ६॥ है । (तहा जीवे सलुत्ते संसारे न विणस्सइ-तथा जीवः ससूत्रः संसारे न विनश्यति) उसी तरह श्रुतज्ञानसंपन्न जीव संसारमें नष्ट नहीं होता है। किन्तु ( नाणविणयतवचरित्तजोगे संपाउणइ - ज्ञानविनयतपश्चारित्र योगान् संप्राप्नोति) ज्ञान, विनय, तप तथा चारित्रयोगोंको प्राप्त करता है। यहां ज्ञान शब्दसे अवध्यादिज्ञान, विनय शब्दले शुश्रूषा आदि, तप शब्दसे अनशन आदि तथा चारित्रयोग शव्दले चारित्र प्रधान व्यापार गृहीत हुए हैं। तथा ज्ञानसंपन्नतासे जीव (ससमय परसमय विसारए य असंघाणिज्जे सबइ-स्वसमय परसमय विशारदश्चासंघातनीयः भवति) स्वसिद्धान्तका ज्ञाता एवं परसिद्धान्तका ज्ञाता बन जाता है। अतः वह प्रतिवादि द्वारा पराभव नहीं पाता है॥१९॥
ती नथी नवाथी भजी मा छे. तहा जीवे ससुत्ते ससारे न विणस्सइ तथा जीवः ससूत्रः ससारे न विनश्यति मे०८ प्रमाणे श्रुतज्ञान संपन्न १ संसारमा नष्ट नथी मनती परंतु नाणविणयतवचरित्तजोगे संपाउणइ-ज्ञान विनयतपश्चरित्रयोगान् संप्राप्नोति ज्ञान, विनय, त५ तथा व्यरित्र योगाने प्राप्त કરે છે અહીં જ્ઞાન શબ્દથી અવધ્યાદિ જ્ઞાન, વિનય શબ્દથી શુશ્રષા આદિ તપ શબ્દથી અનશન આદિ, તથા ચારિત્ર રોગ શબ્દથી ચારિત્ર પ્રધાન व्यापार गृहित थयेस छ, तथा ज्ञानस पन्नाथी ०१ ससमय परसमयं विसारए य असंघायणिज्जे भवइ-स्वसमयपरसमयविशारदश्वासंघातनीयः भवतिः વસિદ્ધાંતના જાણનાર અને પરસિદ્ધાંતને જાણનાર બની જાય છે. આથી તેને प्रतिपाही ॥२॥ ५२राम थापामत नथी. ॥ ५६ ॥