Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे क्षेत्रमाश्रित्य, इयति क्षेत्रे, इदं स्यादिति, कालताकालमाश्रित्य, इदम् इयत्कालपर्यन्तस्थितिकस्' इति, तथा-भावतः भावमाश्रित्य, इमे अस्य पर्यायाः इति, तेषां जीवानाम् अजीवानां च प्ररूपणा मेदादिकथनद्वारेण स्वरूपवोधनं भवति, तथेति समुच्चार्थकः ॥३॥
तत्र-स्वल्पवक्तव्यतया पूर्वमजीवनरूपणामाहमूलम्-रविणो चेवऽरूवी य, अजीवा दुविहा भवे ।
अरूंबी दसहा वुत्ता, रूविणो यं चउविही ॥४॥ छाया-रूपिणश्चैव अरूपिणश्च, अजीवा द्विविधा भवन्ति ।
__ अरूपिणो दशधा प्रोक्ताः, रूपिणश्च चतुर्विधाः ॥४॥ अब जीव अजीवकी प्ररूपणा कहते हैं-'दव्यओ' इत्यादि ।
अन्वयार्थ--(दव्यओ-द्रव्यतः) द्रव्यको आश्रित करके (खेत्तओक्षेत्रतः) क्षेत्रको आश्रित करके (कालओ-कालतः) कालको आश्रित करके तथा ( आवओ-भावतः) भावको आश्रित करके (तेसिं जीवाणं अजीवाण य - तेषां जीवानां अजीवानां च ) जीव और अजीवोंकी (परूवणा-प्ररूपणा ) प्ररूपणा होती है।
भावार्थ-जीव और अजीव द्रव्योंकी मरूपणा द्रव्यक्षेत्रकाल और भावकी अपेक्षा करके की गई है। जैसे ऐसा कथन करना कि यह द्रव्य है और इसके इतने भेद हैं यह द्रव्यकी अपेक्षासे जीव और अजीवकी प्ररूपणा है। इतने क्षेत्र में यह द्रव्य रहता है यह उनकी क्षेत्रकी अपेक्षाले प्ररूपणा है। यह द्रव्य इतने समयतककी स्थितिवाला है यह कालकी अपेक्षासे उनकी प्ररूपणा है । ये इसके पर्याय हैं यह भावकी अपेक्षासे इनकी प्ररूपणा है ॥३॥
मन्वयार्थ- ०१ मनी प्र३५। ४९ छ-" दव्वओ" त्या । दवओ-द्रव्यतः द्रव्यन माश्रित प्रशन, खेत्तओ-क्षेत्रत• क्षेत्रने याश्रित ४शने, कालो-कालतः अणने माश्रित ४रीन, भावओ-भावतः मापने न्याश्रित शत, तेसिं जीवाणं अजीवाण य-तेपां जीवानां अजीवानां च १ मने मलवानी ५३५९! थाय छे.
ભાવાર્થ-જવ અને અજીવ દ્રવ્યોની પ્રરૂપણ દ્રવ્ય, ક્ષેત્ર, કાળ, અને ભાવની અપેક્ષા કરીને કહેવામાં આવેલ છે, જેમાં એવું કહેવું કે, આ દ્રવ્ય છે, અને આના આટલા ભેદ છે. આ દ્રવ્યની અપેક્ષાએ જીવ અને અજીવની પ્રરૂપણ છે. આ દ્રવ્ય આટલા સમયની સ્થિતિવાળું છે, કાળની અપેક્ષાએ એની પ્રરૂપણ છે. આ એના પર્યાય છે એ પ્રકારનું કહેવું ભાવની અપેક્ષાએ એની પ્રરૂપણા છે. આ
--