Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૮૪ૐ
प्रियदर्शिनी टीका अ. ३६ वनस्पतिकायजीव निरूपणं मूलम् - बायरा 'जे उ पंजत्ता, दुबिही ते विद्याहिया । साहारणसरीरा ये पत्तेगा ये तहें ये ॥ ९४ ॥ छाया - बादरा ये तु पर्याप्ताः, द्विविधा स्ते व्याख्याताः । साधारणशरीराच, प्रत्येकं च तथैव च ॥९४॥
टीका - 'बायरा जे उ पज्जत्ता' इत्यादि
तु पर्याप्ता वादरास्ते द्विविधाः व्याख्याताः । तद्यथा - साधारण शरीराः, साधारणम् - अनन्तजीवानामपि समानमेकं शरीरं येषां ते तथा, प्रत्येकं - प्रत्येक शरीराश्च = एकम् एकं प्रति प्रत्येकम् = एकैकशो विभिन्नं शरीरं येषां ते प्रत्येक शरीराः, तेषां हि यदेकस्य शरीरं न तदन्यस्य भवति । तथैव चेति पादपूरणे ॥९४॥ दोनों प्रकार भी ( पज्जत्तमपज्जत्ता - पर्याप्ताः अपर्याप्ताः ) पर्याप्त और अपर्याप्त भेदसे (दुहा - द्विधा) दो प्रकारके है ॥९३॥
'बायरा' इत्यादि
अन्वयार्थ - (जे उ पज्जन्त्ता बायरा-ये तु पर्याप्ता बादराः) जो पर्याप्त बादर वनस्पतिजीव है (ते - ते) वे (दुविहा वियाहिया - द्विविधाः व्याख्याताः) दो प्रकार के होते है | ( साहारण सरीराय तहेब पत्ते गाय - साधारणशरीराश्च तथैव प्रत्येकं च) एक तो साधारण शरीरवाले और दूसरे प्रत्येक शरीरवाले जिन अनंत जीवोंका एक ही शरीर होता है वे साधारण वनस्पति जीव हैं तथा जिन जीवोंका अपनार भिन्नर शरीर होता है वे प्रत्येक वनस्पति जीव हैं । साधारण जीव एक शरीर के आश्रय अनंत रहते हैं तथा प्रत्येक जीव एक शरीर के आश्रय एक ही जीव रहता है ॥९४॥ पर्याप्ताः अपर्याप्ताः पर्याप्त मने अपर्याप्सना लेहथी दुहा - द्विधा में अारनां छे.॥3॥ " बारा" धत्यादि ।
अन्वयार्थ – जे उ पज्जत्ता बायरा ये तु पर्याप्ता बादरा ? पर्याप्त माहर वनस्पति व छे ते-ते ते दुविहा वियाहिया - द्विविधा व्याख्याताः मे प्रारना होय छे. साहारणसरीराय तहेव पत्ते गाय - साधारणशरीराश्च तथैव प्रत्येकाय તા સાધારણ શરીરવાળા અને બીજા પ્રત્યેક શરીરવાળા જે અનત જીવાને એક જ શરીર હોય છે તે સાધારણ વનસ્પતિ જીવ છે. તથા જે જીવેાંને પાતપેાતાનાં ભિન્ન ભિન્ન શરીર હોય છે એ પ્રત્યેક વનસ્પતિ જીવ છે. સાધારણ જીવ એક શરીરના આશ્રયે અનંત રહે છે. તથા પ્રત્યેક જીવ એક શરીરના આશ્રયે એક જ જીવ રહે છે. ા ૯૪ !