Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५४
उत्तराध्ययनसूत्रे संवरः गुप्त्याभिरास्त्रवनिरोधः, निर्जरा=विपाकतस्तपसो वा कर्मपरिशाटः, मोक्षः= सकलकर्मक्षयलक्षणः, एते नव = नवसंख्यकाः भावाः, तथ्याः सत्याः-प्रमेयाः, यथार्थानुभवविषया इति यावत् सन्ति, एतन्मध्यमप्ररथानापेक्षया, संक्षेपापेक्षया तु जीवाजीवयोरेव बन्धादीनां समावेशसंभवाद् द्वित्वसंख्यैव वाच्या स्यात् , तथा च वक्ष्यति-'जीवा चेव अजीवाय, एसलोगे वियाहिए ' इति । विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽनन्तमेवस्यात् ॥ १४ ॥
यद्यमी नव भावाः सन्ति, ततः किम् ?, इत्याशझ्याह-- मूलम्-तहियाणं तु भावाणं, लभावे उवएलणं ।
भावेण सदेहंतस्त, संस्मत्तं तं वियाहियं ॥१५॥ ऐसे हिंसादिक कर्मरूप आस्त्रक,६(संवरो-संवरः) हिंसादि आस्रवका रुकने रूप संवर, ७ (निजरा-निर्जरा) विपाकसे अथवा तपस्याले कौका एकदेश नाश होनेरूप निर्जरा, ८ तथा (मोक्खो-मोक्षः) सकल कर्मों का सर्वथा विनाशरूप मोक्ष, ९ इस प्रकार (एए नव-एते नव ) ये जीव, अजीव, बन्ध, पुण्य, पाप, आस्रव, संवर, निर्जरा, और मोक्ष, ये नव तत्त्व हैं। ये सब (तहिया संति-तथ्याः सन्ति ) तथ्य-यथार्थ अनुभवके विषयभूत होनेसे सत्य हैं । यद्यपि जीव और अजीव इस प्रकारके दो ही पदार्थ हैं क्यों कि आत्रवादिकोंका अन्तर्भाव इनमें ही हो जाता है फिर भी यहां पर जो नव संख्या कही गई है वह विस्तारकी अपेक्षासे कही गई है। तथा और भी विशेष विस्तार करने पर इनकी अनंत संख्या हो जाती हैं ॥१४॥
२४३५ स१२, निजरा-निर्जरा विपाथी अथवा त५२याथी भनि। मे शिना नाथा ३५ नि । तथा मोक्खो-मोक्ष सधा भाना सर्वथा विनाश३५ भाक्ष, मा प्रभाग 20 एए नव-एते नव ७१, 404, मध, पुष्य, પાપ, આસવ સંવર, નિર્જરા અને મોક્ષ. આ નવ તત્વ છે. એ સઘળાં तहिया संति-तथ्याः सन्ति तथ्य-यथार्थ भनुनपना विषयभूत होपाथी सत्य છે. જો કે જીવ અને અજીવ આ પ્રકારના બેજ પદાર્થ છે કેમકે, આસવ આદિકને અંતર્ભાવ એનામાં જ થઈ જાય છે. છતાં પણ અહીં જે નવ
સંખ્યા બતાવેલ છે તે વિસ્તારની અપેક્ષાથી બતાવવામાં આવેલ છે તથા આથી -- ५४ पधु विस्तारथी तनी सच्या मनात मनी २हेश. ॥ १४ ॥