Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1032
________________ २२४ उत्तराध्ययनसूत्रे वृक्षस्थानीय निरवद्ययोगसेवनरूपं सामायिकं, छायास्थानीया तत्समकालभाविनी सावद्ययोगविरतिरिति तत्त्वम् ॥ सू०८॥ सामायिकं प्राप्तुमिच्छता तीर्थकरा अर्हन्तः स्तोतव्याः, तेषां सामायिकप्रणेतृत्वादिति तेषां नवमभेद स्वरूपं स्तवमाह मूलम्-चउवीसत्थएणं भंते ! जीवे किं जणयइ ?। चउ. वीसत्थएणं दसणविसोहिं जणयइ ॥ सू० ९॥ छोया-चतुर्विंशति स्तवेन भदन्त ! जीवः किं जनयति ? । चतुर्विंशतिस्तवेन दर्शनविशोधिं जनयति ॥ सू० ९॥ टीका-'चउवीसत्थएणं' इत्यादि हे भदन्त ! चतुर्विंशतिस्तवेन-चतुर्विंशतिः-चतुर्विंशतिसंख्यकास्तीर्थंकरास्तेषां स्तवः-नामकीर्तनपूर्वकं गुणकीर्तनं तेन जीवः किं जनयति ? । भगवानाह-चतुविंशतिस्तवेन दर्शनविशोधि-दर्शनस्य-जिनमताभिरोचनलक्षणस्य सम्यक्त्वस्य विशुद्धिः, तदुपघातिकर्मापगमान्नमल्यं दर्शन विशुद्धिस्तां जनयति-प्रतिपद्यते ।मु०९। इन दोनों में कार्यकारणभावकी संगति बन जाती है। वृक्षके स्थानापन्न निरवद्य योगोंका सेवनरूप सामायिक है और छायांके समान उसी काल में होने वाली साक्ययोगविरति है ॥८॥ सामायिक करनेवाले व्यक्तिको सामायिकके प्ररूपक तीर्थंकरोंकी स्तुति करनी चाहिये इस लिये सूत्रकार नववां बोलमें चतुर्विंशति स्तवका स्वरूप कहते हैं-' चउवीउत्थएणं' इत्यादि । ____ अन्वयार्थ (भंते चउवीसत्थएणं जीवे कि जणयइ-भदन्त ! चतुविशतिस्तवेन जीवः किं जनयति) हे भगवन् । चतुर्विंशति तीर्थकरोंके स्तवनसे-गुणकीर्तनसे जीव किस गुणको प्राप्त करता है ? भगवान् कहते हैं कि (चउवीसत्थएणं दंसणविसोहिं जणयइ-चतुर्विशतिस्तवेन दर्शन કાર્યકારણ ભાવની સ ગતિ બની જાય છે. વૃક્ષના સ્થાનાપન્ન નિરવ ગેના સેવનરૂપ સામાયિક છે. અને એજ કાળમાં થનારી સાવદ્યાગ વિરતિ છે. એટલાં સામાયિક કરનાર વ્યકિતએ સામાયિકના પ્રરૂપક તિર્થકરેની સ્તુતિ કરવી જોઈએ. આ માટે સૂત્રકાર નવમાં બેલમાં ચતુવિંશતિ સ્તવન સ્વરૂપ કહે છે. " च उवीसत्थएण" त्याहि ! भ-क्याथ-भते चउवींसत्थएणं जीवे किं जणयइ-भदन्त चतुर्विशतिस्तवेन जीव किं जनयति हे सापान । यतुविशति तीथ राना स्तवनथी-गुपीत नथी ७ च्या शुधन प्राप्त ४२ छ ? भगवान ४ छे ,-चउवीसत्थएणं दसणविसोहिं

Loading...

Page Navigation
1 ... 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039