Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1033
________________ प्रियदर्शिनी टीका अ० २९ वन्दनायाः फलवर्णनम् १० २२५ तीर्थंकरान् स्तुत्वाऽपि गुरुत्रन्दपूर्विकैव सामायिकग्रहणं भवतीति दशमं वन्दनमाहमूलम् - वंदणएणं भंते ! जीवे किं जणेइ ? | वंदनएणं नीयागोयं कम्मं खवेइ | उच्चागोयं कम्मं निबंधइ । सोहग्गं च णं अपsिहयं आणाफलं निव्वत्तेइ । दाहिणभावं च गंजणेइ ॥ १० ॥ छाया - वन्दनकेन भदंत ! जीवः किं जनयति ? | वन्दनकेन निचैगोत्रं कर्म क्षपयति । उच्चैगोत्रं कर्म निबध्नाति । सौभाग्यं च खलु अप्रतिहतम् आज्ञाफलं निर्वर्तयति । दक्षिणभावं च खलु जनयति ॥ सू० १० ॥ टीका- 'वंदणएणं' इत्यादि -- हे भदन्त ! वन्दनकेन - चन्दनं - प्रणमनं आदक्षिणप्रदक्षिणपूर्वकं पञ्चाङ्गनमनेन सयतनं सविनयं गुर्वादेरभिवादनं वन्दनमेव वन्दनकं तेन जीवः किं जनयति ? | भगवानाह - वन्दन केन नीचैर्गोत्र - गोत्रकर्मभेदम् अधमकुलोत्पत्तिकारकं यदुदयान् महाधनोऽप्रतिरूपो बुद्धयादि समन्वितोपि पुमान् विशिष्टकुलाभावात् लोकर्निन्दां विशोधिं जनयति) चतुर्विंशति तीर्थकरों के स्तवनसे जीव जिनमतकी तरफ रुचि होने रूप समतिकी विशुद्धिको प्राप्त करता है। अर्थात् आवारकक - रोकने वाला कर्मके अपगम से जो दर्शनकी निर्मलता है यही दर्शनकी विशुद्धि है ।। तीर्थकरों की स्तुति करके भी सामायिकका ग्रहण गुरु वन्दनपूर्वक ही होता है इसलिये अब दसवें बोलमें बन्दनाको कहते हैं - 'वंदणणं' इत्यादि । अन्वयार्थ - (भंते वन्दणएणं जीवे किं जणयइ - भदन्त ! वन्दनकेन जीवः किं जनयति ) आदक्षिण प्रदक्षिणपूर्वक पंचागोंको नमाकर सयतन एवं सविनय गुरु तथा बड़ोंको नमस्कार करना इसका नाम वंदन है । हे भगवन् । इस वंदनसे जीव किस गुणको प्राप्त करता है ? प्रत्युत्तर में कहते हैं कि ( वन्दणणं नीया गोयं कम्मं खवेइ - वन्दनकेन नीचे गोत्रं જીવ જીનમતની તરફ રૂચી થવા રૂપ સમતિની વિશુદ્ધિને પ્રાપ્ત કરે છે. અર્થાત્ આવારક કર્મના અપગમથી જે દશનની નિર્મળતા છે એજ દનની વિશુદ્ધિ છે. તીર્થંકરાની સ્તુતિ કરીને પણ સામાયિકનું ગ્રહણ ગુરુવંદનપૂર્વક જ થાય छे. मा भरणे हवे हसभां मोसमां वहनाने अहे छे - "वंदणएणं" इत्यादि. अन्वयार्थ ——भंते वन्दएणं जीवे कि ज्रणयइ - भदन्त वन्दनकेन जीवः किं નનચત્તિ દક્ષિણ પ્રદક્ષિણ પૂર્ણાંક પ'ચાંગેાને નમાવીને સયતન અને સવિનય ગુરુ તથા માટાઓને નમસ્કાર કરવા તેનું નામ વંદન છે હે ભગવાન ! આ वहनथी लव हुया गुणने प्राप्त उरे छे ? प्रत्युत्तरमा ४ छे डे-वंदणणं

Loading...

Page Navigation
1 ... 1031 1032 1033 1034 1035 1036 1037 1038 1039