Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५९
प्रियदर्शिनी टीका. अ. २८ निसर्गरुचिवर्णनम्' प्रत्येकं सम्बन्धः, अभिगगरुचिः, विस्ताररुचिः, तत्राभिगमेन-ज्ञानेन रुचिर्यस्य स तथा, विस्ताररुचिः-विस्तारेण रुचिर्यस्य स तथा । ____तथा-क्रियासंक्षेपधर्मरुचिः प्रत्येकं रुचिशब्दसंबन्धात् क्रियारुचिः क्रियाप्रतिलेखनादि तत्र रूचि यस्य स तथा, संक्षेपरुचिः, संक्षेपः-संग्रहस्तत्ररुचिर्यस्य स तथा, धर्मे-श्रुतधर्मादौ रुचिर्यस्य स तथा, अपि च-धर्मरुचिश्च विज्ञेयः । यच्चेह सम्यक्त्वस्य जीवानन्यत्वेन कथनं, तत् गुणगुणिनोः कथंचिदनन्यत्वख्यापनार्थ मिति बोध्यम् ॥१६॥
तत्र विस्तरेण प्रथमं निसर्गरुचिमाह-- मूलम् भूयस्थेणाहि गया, जीवा जीवा ये पुणेपावं च ।
सहसम्मइया आसवसंवरु, यं रोएँ। उ निस्सग्गो ॥१७॥ छाया--भूतार्थेनाधिगता, जीवाजीवाश्च पुण्यफापं च ।
सहसंमत्या आनवसंवरौ च रोचते तु निसर्गः ॥ १७ ॥ टीका--'भूयत्थेणागिया' इत्यादि--
जीवा अजीवाश्च पुण्यपापं च आलवसंवरौ च इह च शब्दोऽनुक्त-वन्धादि समुच्चयार्थकः, बन्धादयश्चेत्यर्थः, इसे जीवानीवादयोभावाः सहसंमत्या सह (वित्थाररुई-विस्ताररूचिः)विस्तारसे जो रुचि होती है उसका नाम विस्तार रुचि है ७। (किरिया-क्रियाचिः) प्रतिलेखनादिक क्रियामें रुचि होना इसका नाम क्रियारुचि८, (संखेव०-संक्षेपलचिः) संक्षेपमें रुचि होना इसका नाम संक्षेपरुचि ९,(धम्मई-धर्मरुचिः) श्रुत धर्म आदि में रुचि होना इसका नाम धर्मरुचि है १०। यहां सम्यक्त्वका जीवसे जो अनन्यत्व रूप में कथन किया गया है यह गुणगुणी में कथंचित् अभिन्नत्वख्यापन करनेके वास्ते किया गया है । ये निसर्गरुचि आदि दश भेद सम्यक्तव के हैं ॥१६॥ श्रद्धा३५ ३थि थाय छ तेतु नाम भलियम ३यि के वित्थाररुई-विस्ताररुचिः विस्तारथी २ ३थि थाय छे. तेनु नाम विस्तार ३थि छे. किरिया-क्रियारूचिः प्रतिमन लियामा ३थि थवी तेनु' नाम छिया ३यि छे. संखेव०-संक्षेपरुचिः सपमा ३थि थवी तेनु नाम स क्षे५३यि छ. धम्मरुई-धर्मरुचिः श्रुत मामि રૂચિ થવી તેનું નામ ધર્મરૂચિ છે. અહીં સમ્યક્ત્વનું જીવથી જે અનન્યત્વ રૂપમાં કથન કરવામાં આવેલ છે તે ગુણ ગુણમાં કથંચિત અભિન્નત્વ ખ્યાપન કરવાને માટે કરાયેલ છે. આ નિસર્ગ રૂચિ આદિ દશ ભેદ સભ્યત્વના છે. ૧દા