Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1015
________________ प्रियदर्शिनी टीका अ० २९ गुर्वादेः शुश्रूषावर्णनम् ४ २०९ त्वात् स्वाथै 'तल ' प्रत्ययः एवमग्रेऽपि सर्वत्र बोध्यम् । तया जीवः-विनयप्रतिपत्तिम्-विनयप्राप्तिं जनयति-करोति । विनयमतिपत्रः-विनयं प्रतिपन्न:-माप्तश्च जीवः, अनत्याशातनाशील:-गुरुपरिवादादि परिहारादाशातनायाः अतिशयेन वर्जनशील:-केनाऽपि प्रकारेण स्वल्पामप्याशातनामकुर्वन् सन्नित्यर्थः, नैरयिकतिर्यग्योनिक मनुष्यदेवदुर्गती निरुणद्धि, अयमर्थः-नैरयिकाश्च नियंञ्चश्च नैरयिक तिर्यञ्चस्तेषां योनी नैरयिकतिर्यग्योनी ते एव नैरयिकतिर्यग्योनिके इह स्वार्थिकः चौथा बोलप गुरु साधर्मिक शुश्रूपताका गुण प्रकट किया जाता है'गुरुसाहम्मिय' इत्यादि। ___अन्वयार्थ-(भते गुरु साहम्मिय सुस्स्सूलणयाए जीवे किं जणयइभदन्त ! गुरु सोधर्मिकशुश्रूषणया जीवः किं जनयति) हे भगवन् । आचार्य महाराजकी अथवा दीक्षा पर्यायचे ज्येष्ठ साधुजनकी तथा साधर्मिककी पर्युपासनासे जीव किस गुणको प्राप्त करता है ? भगवान् कहते हैं (गुरु साइम्मियसुस्सूसणया णं विणयरडिवत्तिं जणयइ-गुरुसाधर्मिक शुश्रूषणया खलु विनयप्रति पत्तिं जनयति) गुरु एवं सोधर्मिक जन आदिकी शुश्रूषा करनेसे जीव विनय तपकी प्राप्ति करता है (विणयपडिवन्ने य णं जीवे अणच्चासायणसीले नेरइयतिरिक्ख जोणिय मणुस्सदेवदुग्गइओ निबंधइ - विनयप्रतिपन्नश्च खलु जीवः अनन्या शातना शीला नैरयिक तिर्यग योनिकमनुष्यदेव दुर्गती निरुणद्धि) विनयशील बना हुआ वह आत्ला अपने गुरुजनका स्वप्न में भी अविनय आदि नहीं करता है। अतः आशातना दोषसे बिलकुल रहित होने के मास३५ गुरुसाभि शुश्रूषाना शुष्ण प्र४८ ४२पामा माछ-"गुरुसाहम्मिय" त्या श-क्या-भन्ते गुरुसाहम्मिय सुस्तूसणयाए जीवे कि जणयइ-गुरुसाधर्मिक सुश्रूषणया जीवः कि जनयति सपान ! यायायः मडा२।०८नी, मया દીક્ષા પર્યાયમાં મોટા સાધુજનની, તથા સાધમિકની, પયું પાસનાથી જીવ કયા ગુણને પ્રાપ્ત કરે છે? सापान ४९ छे-गुरुसाहम्मिय सुस्सूसणया णं विणयपडिवत्ति जणयइ-गुरु साधर्मिक सुश्रूपणया खलु विनयप्रतिपत्तिं जनयति गुरु मने सायमिन माहिनी सुश्रुषा ४२वाथी १ विनय तपनी प्रास्त ७२ छ विनयपडिवन्नेय णं जीवे अणच्चासायणसीले नेरइयतिरिक्ख जोणिय माणुस्स देवदुग्गइओ निबंधइ-विनयप्रतिपन्नश्च खलु जीवः अनन्याशातनाशीलः नैरयिकतिर्यग्योनिकमनुप्य देव दुर्गति निरुणद्धि विनय शी मन से यात्मा पोताना गुरुननामा પરિવાદ આદિ કરતા નથી. આથી આશાતના દેષથી બિલકુલ રહિત હોવાના उ० २७

Loading...

Page Navigation
1 ... 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039