Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1028
________________ २२० उत्तराध्ययनसूत्रे सेवते । इह चकारस्त्वर्थे । प्रशस्तयोगप्रतिपन्नः-निरवद्ययोगान् प्रतिपन्नः-सेवमानः, खलु अनगार:-मुनिः, अनन्तघातिपर्यवान् अनन्ते ज्ञानदर्शने हन्तुं शीलं येषां तेऽनन्तघातिनस्तान् पर्यवान् प्रकरणवशाद् ज्ञानावरणीयादि कर्मणस्तद्धातित्वलक्षणान् परिणतिविशेषात् क्षपयति-श्रयं नयति । इह 'अनन्तघातिकर्मणः' इति वक्तव्ये 'अनन्तपर्यवा'-नितिकथनं पर्यायक्षपणेनैव द्रव्यस्य विनाश औपचारिको व्यपदिश्यते इति वोधनार्थम् । इहमुपलक्षणं-मुक्तिमाप्तेरपि, त्रिसप्ततिसंख्यकानां सर्वेषामर्थानां संवेगादीनां मुक्त्यर्थमेव प्रस्तुतत्वात् । एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥ सू० ७॥ योगोंसे-सावध मन, वचन कायकी प्रवृत्तिसे-दूर हट जाता है। एवं (पसत्थे य पडिवज्जइ-प्रशस्तांश्च प्रतिपद्यते) निरवद्य योगोंको धारण करता है । (पसत्थजोगपडिवन्ने य णं अणगारे अगंत घाइपज्जवे खवेइप्रशस्तयोगप्रतिपन्नश्च खलु अनगारः अनंत घातिपयवान् क्षपयति) निरवध योगोको धारण करनेवाला वह अनगार अनन्त ज्ञान एवं अनंत दर्शनको आवरण करनेके स्वभाववाले ज्ञानावरणीयादि कर्मों को नष्ट कर देता है। सूत्रकारने "अनन्तघातिकर्मणः" ऐसा न कह कर "अनन्त पर्यवान् " ऐसा कहा है उसका तात्पर्य यही है कि द्रव्य-कार्मण द्रव्यका नाश नहीं होता है किन्तु ज्ञानावरणीयादि रूप कार्मण द्रव्यकी पर्यायोंका ही नाश होता है। पर्यायोंके नाश होने पर कार्मणद्रव्य उस आत्मामें अकर्मपर्याय में परिणत हो जाता है। इसीलिये पर्यायके नाशसे द्रव्यका विनाश औपचारिक माना गया है। इन पूर्वोक्त तिहत्तर ७३ संवेगादिक अों का एक मुक्ति प्राप्त करना ही प्रयोजन जानना चाहिये। કારણભૂત અપ્રશસ્ત ગોથી સાવદ્યમન, વચન અને કાયાની પ્રવૃત્તિથી દૂર હટી नय छे. मने पसत्थेय पडिवज्जइ-प्रशस्तांश्च प्रतिपद्यते निरव योगेने धारण ४२ छे. पसत्थ जोगपडिवन्नेय णं अणगारे अणंत घाइ पज्जवे खवेइ-प्रशस्तयोग प्रतिपन्नञ्च खलु अनगारः अनंतघातिपर्यवान् क्षपयति निरqध योगाने धार કરનાર તે અનગાર અનંતજ્ઞાન અને અનંત દર્શનને આવરણ કરવાના સ્વભાqam शान१२९या नि नष्ट ४२ छे सूत्रधारे “अनंतघातिकर्मणः" से प्रभारी न उता “ अनंतपयवान् ” म ४९ छ. मेनु तात्पर्य मा०४ છે કે, દ્રવ્ય-કર્મણ દ્રવ્યને નાશ થતો નથી પરંતુ જ્ઞાનાવરણીયાદિ રૂપ કર્મણ દ્રવ્યોની પર્યાને જ નાશ થાય છે. પર્યાયોને નાશ થવાથી દ્રવ્યને વિનાશ -ઔપચારિક મનાયેલ છે. એ પૂર્વોકત તેર સંવેગાદિક અર્થોને મુકિત પ્રાપ્ત - न प्रयान३५१ मा नये,

Loading...

Page Navigation
1 ... 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039