Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१८
उत्तराध्ययन सूत्रे
क्षपकश्रेणिस्तां प्रतिपद्यते । करणगुणश्रेणि प्रतिपन्नः = प्राप्तञ्चानगारः - मुनिः मोहनीयं
1
कर्म उद्घातयति क्षपयति ।
3.
निंदणयाए ' इत्यत्र ' णिदि ' धातोः स्वार्थेणिच ततश्च ' ण्यासश्रन्थो युच इति पाणिनि सूत्रेण युच् प्रत्यये निन्दना शब्दो निष्पद्यते, ततः प्राकृतत्वात् स्वार्थे ' धातोर्भावे ल्युटि ' निन्दनम्' इति, ततः णिदि ' प्राकृतत्वात् स्वार्थे तलू, एवं सर्वत्र बोध्यम्; निन्दनमेव निन्दनता, तया निन्दति ॥ ०६ ॥
4
तल तत्ययः । यद्वा
"
1
श्रेणी है- विशद मानसिक परिणामोंकी विशिष्टता है - उसका नाम भी करणगुणश्रेणि है । यह करणगुण श्रेणी क्षपक श्रेणीरूप जाननी चाहिये । अथवा - अपूर्वकरण आदि करण हैं । इसकी महिमा से जो श्रेणिलभ्य है वह करणगुण श्रेणी है । इस अर्थ में भी क्षपक श्रेणी ही गुणश्रेणि जाननी चाहिये । (करणगुणसेटिं पडिवन्ने य अणगारे मोहणीज्जं कम्मं उग्धाएइकरणगुणश्रेणी प्रतिपन्नश्च अनगारः मोहनीयं कर्म उग्घातयति) इस करण गुणश्रेणीको प्राप्त हुआ जीव अनगार मुनिराज - मोहनीय कर्मको नष्ट करता है ।
भावार्थ - अपने लगे हुए दोषोंकी निंदा करनेवाला साधु पश्चात्ताप करता हुआ पुनः उन दोषोंको नहीं करता है । अतः उनसे विरक्त वना हुआ वह जीव करणगुणश्रेणीको प्राप्त कर मोहनीय कर्मको नष्ट कर देता है: । आलोचना अपनी नींदा करनेवाले साधुजनको ही सफल होती है। इसी लिये उसका आलोचना के बाद बतलाया गया है ॥ ६ ॥
ણામેાની વિશિષ્ટતા છે. એનું નામ પણ કરણગુણશ્રણી છે આ કરણગુણ શ્રેણી ક્ષપકશ્રેણી રૂપ જાણવી જોઇએ અથવા—અપૂર્વકરણ આદિ કરણ છે એની મહીમાથી જે શ્રેણી લભ્ય છે તે કરગુણ શ્રેણી છે આ અČમા પણુ ક્ષેપક श्रेणीने ४ गुणश्रेणी भावी लेये. भा करणगुणसेटिं पडिवन्नेय अणगारे मोहणिज्जं कम्मं उग्धाएइ-करणगुणीश्रेणीं प्रतिपन्नश्च अनगार मोहनीयं कर्म उद्घातयति કરણગુણુ શ્રેણીને પ્રાપ્ત કરનાર જીવ અનગાર–મુનિરાજ મેાહનિય કને નષ્ટ કરે છે. ભાવાથ પેાતાને લાગેલા દોષોની પેાતાના જ મેઢેથી નિંદા કરવાવાળા સાધુ પશ્ચાત્તાપ કરીનેફરીથી એ દોષાને કરતા નથી અને એથી વિરકત બનેલ એ જીવ કરણગુણશ્રેણીને પ્રાપ્ત કરીને મેાહનીય કને નષ્ટ કરી દે છે. 'આલે ચના પેાતાની નિંદા કરવાવાળા સાધુને જ સફળ થાય છે. આ માટે એ ચનાને ખાદ બતાવવામા આવેલ છે દા