Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1016
________________ २१० उत्तराध्ययनसूत्रे क प्रत्ययः । इमे द्वे योनी निरुणद्धि, तथा मनुष्यदुर्गति मलेच्छत्वरूपां निरुणद्धि, तथा देवदुर्गति-किल्विपिकत्वादिरूपां च निरुणाद्धि-निषेधति निवारयतीति यावत् । नैरयिकतिर्यग्योनिमनुष्यदेवदुर्गतिप्राप्तिहेतुभूताया अशातनायाअभावेन तत्माप्त्यभावादितिभावः। तथा वर्णसंज्वलनशक्तिबहुमानतयानणः - श्लाघा -आदरः, तेन संज्वलनं - गुर्वादे गुणप्रकाशनं वर्णसंज्वलनं, भक्तिःअभ्युत्थानादिका, बहुमानम्-आन्तरमीतिविशेषः, एप द्वन्द्वे स्वार्थे तल् प्रत्ययः आपत्वात् । वर्णसंज्वलनभक्तिबहुमानता तया - गुरूणां विनयप्रतिपत्तिरूपया, मानुष्यदेवसुगती निवनाति तत्र मनुष्यसुगतिः ऐश्वर्यसंपन्नविशिष्टकुलजन्मादिरूपा, देवसुगतिस्तु-इन्द्रत्वादिरूपा ते उभे सुगति निवध्नाति-तात्मायोग्यकर्मबन्धनेनेति भावः । सिद्धियुगतिं च विशोधयति, सिद्धिमार्गस्य सम्यग् दर्शनादेविंशोधनेन कारण वह नरकगति एवं तियश्चगति, इन दो दुर्गतियोंका तथा मनुष्यों में म्लेच्छत्व आदि होनेरूप एवं देवगतिमें किल्बिधिक देव होनेरूप दुर्गति का बंध नहीं करता है। (वण्णसंजलणत्तिबहुमाणयाए मणुस्स देवगइओ निवधा - वर्णसंज्वलनशक्तिबहुमानतया मानुष्य देव सुगती निबध्नाति) वर्ण संज्वलन-गुर्वादिकके गुणप्रकाशन-भक्ति-उनके आने पर अर युत्थान आदि करना बहुमान अन्तरंग उनेके प्रति प्रीति विशेष धारण करना, इन सबके करने के कारण जीव मनुष्य सुगति-ऐश्वर्यविशिष्ट कुलमें जन्म लेनारूप सुगतिको एवं देवसुगतिको-इन्द्रत्व आदि पदकी प्राप्तिरूप लुगतिको पाता है, अर्थात् इन दोनां मुगतियोंमें जन्म लेनेके कारणभूत कर्मकी उपार्जन करता है इसलिये सरने पर वह इन सुगतियों में जाकर उत्पन्न हो जाता हैं । तथा (लिधि लोग्गइ च विसोहेइ-सिद्धिं सुगति विशोधयति ) सिद्धिरूप सुगतिका विशोधन કારણે કઈ પણ રીતે તે જરા સરખો પણ આશાતના દેષ ન કરનાર હોવાના કારણે તે નરકગતિ એને તિર્યંચગતિ આ બે દુર્ગતિઓને તથા મનુષ્યોમાં સ્વેચ્છત્વ આદિ હેવારૂપ અને દેવગતિમાં કિબ્લેિષિક દેવ થવા રૂપ દુર્ગતિને બંધ કરતો नथी. वण्णसंजलणभत्तिबहुमाणयाए माणुस्सदेवगइओ निबधइ-वणसंज्वलन भक्ति वहुमानतया मनुष्यदेव सुगतिं निर्वन्धाति १ २१४सन-गुरु महिना शुर्नु પ્રકાશન ભક્તિ આવવાથી અભ્યસ્થાન આદિનું કરવું બહુમાન અતરંગમાં એમના તરફ વધુ પ્રીતિવાળા બનવું, આ સઘળું કરવાને કારણે જીવ મનુષ્ય સુગતિએશ્ચય વિશિષ્ટ કુળમાં જન્મ લેવા રૂપ સુગતિને અથવા દેવ સુગતિને-ઈદ્રવ આદિ પદની પ્રાપ્તિરૂપ સુગતિને પામે છે. અર્થાત્ એ બને સુગતિમાં જન્મ લેવાના કારણભૂત કર્મને ઉપાર્જન કરે છે. આ કારણે મર્યા પછી તે આ तिम्मामा छन. उत्पन्न थाय छे, तथा सिद्धिसोग्गई च विसोहेइ-सिद्धिं सुगतिं

Loading...

Page Navigation
1 ... 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039