Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1019
________________ प्रियदर्शिनी टीका अ. २९ आलोचनास्वरूपवर्णनम् ५ २१३ छाया-आलोचनतया खलु भदन्त ! जीवः किं जनयति ? आलोचनतया खलु माया निदानमिथ्यादर्शनशल्यानां मोक्षमार्गविघ्नानाम् अनन्तसंसारवर्धनानाम् उद्धरणं करोति ऋजुभावं च खलु जनयति, ऋजुभावप्रतिपन्नश्च खलु जीवः अमायी स्त्रीवेदं नपुंसकवेदं च न वध्नाति पूर्वबद्धं च खलु निर्जस्यति ॥सू० ५॥ टीका-'आलोयणयाए' इत्यादि । प्रश्नवाक्यस्य व्याख्या पूर्ववत् । आलोचनया-आ-अभिविधिना सामस्त्येन स्वदोषाणां गुरोरग्रे भावशुद्धया वचसा प्रकाशनम् आलोचना लोवृदर्शने चुरादिवाणिच् । ण्यन्ताद् धातो युच् प्रत्ययः, तया, मायानिदानमिथ्यादर्शनशल्यानां तत्र माया-शाठयं, निदान-अस्य तपश्चरणादेरिदं फलं मम भवतु इति प्रार्थना गुरु शुश्रूषा करते हुए भी साधुको अतिचार लगनेकी संभावना है ऐसी स्थितिमें उसको आलोचना करनी चाहिये-सो पांचवें बोलमें आलोचनाका स्वरूप कहते हैं-'आलोयणयाए' इत्यादि। अन्वयार्थ-(भंते आलोयणयाए जीवे किं जणयइ-भदन्त ! आलोचनया जीवः किं जनयति) हे भगवन् । आलोचनासे जीव किस गुणको प्राप्त करता हैं ? उत्तरमें कहते हैं-(आलोयणयाए णं माया नियाण मिच्छादसणसल्लाणं उध्धरणं करेइ - आलोचनया खलु मायानिदान मिथ्यादर्शनशल्यानां उधधरणं करोति) आलोचनासे अर्थात् भावोंकी शुद्धिपूर्वक अपने दोषोंको गुरु महाराजके समीप वचन द्वारा प्रकट करनेसे-जीव माया, निदान एवं मिथ्यादर्शन, इन तीन शल्योंको दूर करता है । शठता (कपट)का नाम लाया है, 'इस तपश्चरण आदिका मुझे यह फल मिले ' इस प्रकारकी प्रार्थनात्मक विचारधाराका नाम निदान है। ગુરુ શBષા કરવા છતાં પણ સાધુને અતિચાર લાગવાની સંભાવના છે. એવી સ્થિતિમાં એણે આલોચના કરવી જોઈએ જેથી પાંચમાં બોલમાં આલોચનાનું २१३५४ छ-" आलोयणयाए"छत्या म-क्याथ-भंते आलोयणयाए जीवे किं जणयइ-भदन्त आलोचनया जावः किं जानयति मावान! मासायनाथी ७१ च्या गुगुने प्राप्त ४२ छ ? उत्तरमा ४ छे आलोचणयाए णं माया नियाण मिच्लादसण सल्लाणं उद्धरणं करेइआलोचनया खलु मायानिदानमिथ्यादर्शनशल्यानां उद्धरणं करोति मायनायी અર્થાત્ ભવની શુદ્ધિપૂર્વક પિતાના દોષોને ગુરુમહારાજ સમક્ષ વચન દ્વારા પ્રગટ કરવાથી જીવ માયા, નિદાન અને મિથ્યાદર્શન, આ ત્રણ શલ્યાને દૂર કરે છે. शता (४५८) नाम माया छे. "AL तपश्चर्या माहिनु भने २॥ ५० भन्यु" આ પ્રકારની પ્રાર્થનાત્મક વિચારધારાનું નામ નિદાન છે. અતમાં તત્કાલિન

Loading...

Page Navigation
1 ... 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039