Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे त्मकं, मिथ्यादर्शनं - अतत्त्वे तत्त्वाभिनिवेशः, तत्वेचातत्वाभिनिवेशः एतच्च अभिग्राहिकादिभेदेन बहुविधम् , एतानि शल्यानीव, शल्यवदुःखजनकत्वादिति मायानिदानमियादर्शनशल्यानि, तेषाम् उद्धरणम् = अपनयनं करोतीत्यन्वयः । मायानिदानमिथ्यादर्शनशल्यानां-कथंभूतानाम् ? मोक्षमार्गविघ्नानां-पापानुवन्धि कर्मवन्धहेतुत्वेन मुक्तिविघातकानाम् , पुनः कथंभूतानां ? अनन्तसंसारवर्धना नाम्-अनन्तसंसारं वर्धयन्ति-वृद्धिं नयन्तीत्यनन्तसंसारवर्धनानि तेषाम् । आलोचनाया अन्यच्च फलमाह-'उजु भावं च जणयह' इति । ऋजुभावं च जनयति, इह च शब्दो हेत्वर्थे । च=यतः मायानिदानादिशल्यानां समुद्धरणं करोति, अत:ऋजुभावम्-आर्जवं जनयति-प्रतिपचते-प्रामोतीत्यर्थः । ऋजुभावं प्रतिपन्नश्च जीवः अमायी-मायारहितः सन् स्त्रीवेदं नपुंसकवेदं च न बध्नाति । पूर्ववद्धं च तद् द्वयं अतत्त्वोंमें तत्वाभिनिवेशका नाम मिथ्यादर्शन हैं। तथा तत्त्वोंमें अतत्त्वाभिनिवेशका नाम भी मिथ्यादर्शन है। अभिग्रहिक आदिके भेदसे यहअनेक प्रकारका होता है । शल्य जिस प्रकार जीवोंको अनेकविध दुःखोंका उत्पादक होता है। उसी प्रकार ये शल्य भी इस जीवको अनेकविध कष्टदाता होते हैं अतः ये शल्यके समान शल्य हैं। इनका अपनयन वह इसलिये करता है ये (मोक्ख मग्ग विग्घाणं अणंतसंसार बद्धणाणं-मोक्षमार्ग वि घ्ननां अनन्त संसारवर्धकानां) पापानुबंधि कर्मबन्धके हेतु हैं और इसीलिये मुक्ति मार्गके ये विघातक हैं। तथा अन्नन्त संसारके बढानेवाले हैं। अब यह आलोचना इन तीनों शल्योंको निकाल देती है तथा (उज्जुभावं च जणयह मजुभावं खलु जनयति) जीवके भावोसें ऋजुता-सरलताको उत्पन्न करती है। (उज्जुभावपडिवन्ने य णं जीवे अमाई इत्थीवेयं नपुं. सगवेयं च न बंधह-जुभावप्रतिपन्नः जीवः अमायी स्त्रीवेदं नपुंसकવેશનું નામ મિથ્યાદર્શન છે. તથા તેમાં અતત્વાભિનિવેશનું નામ પણ મિથ્યા દર્શન છે. અભિગ્રહિક આદિના ભેદથી એ અનેક પ્રકારનાં શલ્ય જે રીતે જીવને અનેકવિધ દુખ આપનાર શલ્ય છે. એનું અપનયન તે એ માટે કરે છે. से मोक्खमग्गविग्घाणं अणंतसंसारबद्धणाणं-मोक्षमार्गविघ्नानां अनन्तसंसार वधकानां પાપાનુબંધિ કર્મ બંધને હેતુ છે અને એ જ કારણે તે મુક્તિમાર્ગમાં વિઘાતક છે તથા અનંત સ સારને વધારનાર છે. હવે આ આલેચના એ त्रणे शक्ष्याने ही ना छे तथा उज्जुभावं च जणयइ-ऋजुभावं खलु जनयति
ना मावामा सताने S५ ४२ छे अजुभावपडिवन्ने य ण जीवे अमाई इत्थिवेयं नपुंसगवेयं च न बंधइ-ऋजुभावप्रतिपन्नः जीवः अमायी स्त्रीवेदनपुंसकवेदं