Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६२
उत्तराध्ययनसूत्रे
टीका--'एए' इत्यादि--
एतान् अनन्तरोक्तान् , भावान्जीवादीन् पदार्थान् , परेण अन्येन, उपदिप्टान् कथितान् , यः श्रद्दधाति, परेण-कथंभूतेन ? इत्याह---' छउमत्थेण जिणेण वा' इति । छद्मस्थेन-छादयति आत्मस्वरूपमिति छद्म-घातिकर्मचतुष्टयं, तत्र तिष्ठति छ गस्थः-अनुत्पन्न केवलः, तेन गणधरादिना वा अथवा जिनेन= जयति रागादिनिति जिनः तेन उत्पन्न केवलज्ञानेन तीर्थंकरादिना, स श्रद्धावान् उपदेशरुचिः, उपदेशेन रुचिर्यस्य स तथा, इति एवं ज्ञातव्यः ॥ १९॥ ,
तृतीयमाज्ञारुचिमाहमूलम्-रोगो दोलो मोहो, अन्नाणं जस्स अवयं होई।
आणाए रोयंती, सो खेल आणाई नौमं ॥२०॥ छाया-रागो द्वेषो मोहः, अज्ञानं यस्यापगतं भवति ।
आज्ञया रोचमानः, स खलु आजारुचिनोंम ॥ २० ॥ टीका---' रागो' इत्यादि । यस्य रागः स्नेहः, द्वेषः अप्रीतिः, मोहः शेषमोहनीयप्रकृतयः, अज्ञानं अब दूसरे उपदेशरुचिका लक्षण कहते हैं-'एएचेच' इत्यादि ।
अन्वयार्थ-(एएचेवउभावे-एतांश्चैव भावान्)इन्हीं अनंतरोक्तजीवादिक पदार्थों का (जो-यः) जो जीव ( परेण छ उसत्थेण-परेण छद्मस्थेन) दूसरे छद्मस्थ जीवों द्वारा (ब-वा) अथवा (जिणेण-जिनेन ) जिनेन्द्र देव द्वारा मिले हुए उपदेशसे (सदहइ-श्रद्दधाति) श्रद्धान करता है वह (उवएसरुइत्ति नायव्यो-उपदेशरुचिरिति ज्ञातव्यः) उपदेशरुचि नामका दूसरा सम्यग्दर्शन है ॥ १९ ॥
अब तीसरे आज्ञारुचिका लक्षण कहते हैं-'रागो' इत्यादि । अन्वयार्थ-(जस्स-यस्य)जिस जीवके(रागो दोसो मोहो अन्नाणं रागः हवे भीन्न ५२३थिनु सक्षय “ए ए चे" त्याह.
मन्वयार्थ:-ए ए चेव उ भावे-एतांश्चैव तु भावान् से मनन्तरोत पाहि पार्थानु जो-यः २ ७३ परेण चउमत्थेण-परेण छद्मस्थेन गीत छमस्थ व द्वारा वा-वा अथवा जिणेण-जिनेन जिनेन्द्र देव द्वारा भणेसा अपशथी सहइ-श्रद्दधाति श्रद्धान ४२ छे ते उचएसरुइत्ति नायव्वो-उपदेशरुचिरिति ज्ञातव्य पहेश ३थि नामनु मी सभ्यशन छ. ॥ १६॥
हवे त्रीत माज्ञा ३यि पहेशनु सक्षY ४ छ---" रागो" त्याहि. भ-क्यार्थ-जस्स-यस्य रे ने रगदोसोमोहो अन्नाण-रोगद्वेषमोहः