Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૩૮૨
उत्तराध्ययन सूत्रे
,
भवतीति शेषः । एतत् = अनन्तरोक्तं, सामायिका दिपञ्चविधम् चयरिक्तकरं = चयात् = कर्मणांराशेः, रिक्तः-शुन्यः चयरिक्तस्तं करोतीत्येवं शीलं चयरिक्तकरं, आत्मानं कर्मसमूहेभ्यः पृथक् कर्तुं शीलं यस्य तदित्यर्थः । यद्वा-चयस्य राशेः प्रस्तावात् कर्मणां, रिक्तं- विरेकोऽभाव इति यावत्, तत् करोतीत्येवंशील, चारित्रम् आख्यातं तीर्थकरगणधरैः कथितं भवति ।
ननु चारित्रेणास्त्र व निरोधरूपः संवरो जायते, वक्ष्यति -
चारित्रेण निगिह्नाइ, तवेण परिमुज्झह ' इति कथं न तेनास्य विरोधः ? इति चेत्, उच्यते - तपसोऽपि तत्त्वतश्चारित्रान्तर्गतत्त्वाद विरोधो नास्तीति । । ३३ ॥ संप्रति तपश्चतुर्थं कारणमाह
मूलम् - तवो ये विहो तो, बाहिरैब्भंतरो तहीं । बाहिरो छेव्विहो तो, एवंमभंत तेवो ॥३४॥
वर्ती जीवोंके, तथा सयोग केवली एवं अयोग केवली, इनके होता है । (एयं - एतत् ) यह पांचों प्रकारका ( चारित चारित्रम् ) चारित्र ( चय रित्तकरं - चयरिक्तकरम् ) चय कर्मराशिसे रिक्त करने के स्वभाववाला है अर्थात् - आत्माको कर्मसमूहसे पृथक करनेके स्वभाववाला है अथवा कर्मो की राशिका अभाव करनेवाला है ऐसा ( आहियं होइ - आख्यातं (भवति) तीर्थंकर एवं गणधर देवोंने कहा है ।
शंका - " चरित्रेण निगिहाइ तवेण परिमुज्झइ " इस वाक्यानुसार चारित्रसे तो संवर होता है मोक्ष नहीं फिर यहां उसको 'चयरिक्तकर" कैसे कहा है । चयरिक्तकरतो तप होता है सो ऐसी आशंका करना ठीक नहीं है कारण कि तप भी चारित्र के ही अन्तर्गत है । अतः तप और चारित्र में वास्तविक भेद नहीं होने से कोई विरोध नहीं मानना चाहिये ॥३३॥
આ
चारितं - चारित्रम् यारित्र चयरित्तकरं - चयरिक्तकरम् व्यय उभ राशीथी रिक्त १२ વાના સ્વભાવવાળુ છે. અથવા કર્મોની રાશિના અભાવ કરવાવાળુ છે. आहियं होइ - आख्योत भवति धुं तीर्थ ४२ भने गणधर देवो उस छे. श–“ चरित्रेण निगिहाई तवेण परिसुज्झइ ચારિત્રથી તે સવર થાય છે, મેાક્ષ નહીં. તા પછી અહી તેને “ કઇ રીતે કહેવામા આવેલ છે, ચરિકતકર તા તપ હાય છે, તે। આવી શંકા કરવી ઠીક નથી. કારણ કે, તપ પણ ચરિત્રનાજ અતત છે. આથી તપ અને ચારિત્રમાં વિક ભેદ્ય નહી હોવાથી કાઈ વાધ ન માનવેા જોઈએ. ।। ૩૩ ૫
ܕܐ
વાકયાનુસાર चरितर "