Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे इत्यादि । निर्वेदेन = संसारवैराग्येण, 'दिव्यमानुष-तैरश्चेषु यथासंभवं देवादि सम्बन्धिषु कामभोगेषु निर्वेदं शीघ्रमागच्छति-अलमेतैर्नरकनिगोदादि दुःखहेतुभिः कामभोगैरिति, विशिष्टतरं निर्वेदं शीघ्रं प्राप्नोतीत्यर्थः । 'निव्वेयं हव्वमागच्छइ' इत्यस्य व्याख्यामाह-'सव्व विसएसु विरज्जइ' इति । स्वरूपको कहते हैं-'निव्वेएणं' इत्यादि ।
अन्वयार्थ-(निव्वेएणं जीवे किं जणयइ-निदेन जीवः किं जनयति) निर्वेद गुणकी प्राप्ति होनेसे जीव किस गुणको प्राप्त करता है ? भगवान् कहते हैं-(निव्वेएणं दिव्वमाणुस्स तेरिच्छिएसु कामभोएसु निव्वेयं हव्वमागच्छइ-निर्वेदेन दिव्यमानुषतरश्चेषु कामभोगेषु निर्वेदं शीघ्रं आ. गच्छति) जीव जव निवेद-सामान्य रूप से संसारसे वैराग्य प्राप्त कर लेता है तब इस स्थितिमें वह जीव दिव्य-देवादि संबंधि कामभोगोंमें मनुष्य संबंधि कामभोगमें एवं तिर्यंच संबंधि कामभोगों में ऐसा विचार करता है कि नरक एवं निगोद आदि गतियोंके दुःखोंके कारणभूत इन कामभोगोंके सेवनसे क्या लाभ हैं-इनका त्याग ही उत्तम है। ऐसे विचारसे वह उनमें विशिष्टतर निर्वेदको शीघ्र प्राप्त करता है। इस विचारसे भावित अन्तः करण होकर फिर वह जीव (सव्व विसएसु विरज्जइ सर्व विषयेषु विरज्यते) समस्त देवादिक संबंधी शब्दादिक विषयोंमें विरक्तिको धारण करता है उनका परित्याग कर देता है। (सव्वविसएसु विरज्जमाणे स्वपन वामन पावे छे“ निव्वेएणं "त्यादि।
भ-क्या--निव्वेएणं जीवे कि जणयइ-निवेर्दन जीवः किं जनयति निवे ગુણની પ્રાપ્તિ થવાથી જીવ કયા ગુણને પ્રાપ્ત કરે છે ભગવાન કહે છે કે, निव्वेएणं दिव्वमाणुस्स तेरिच्छिएसु कामभोएसु निव्वेद हव्व मागच्छ्इ-निदेन दिव्यमानुषतैरश्चेषु कामभोगेषु निर्वेदं शीघ्र आगच्छति न्यारे निवे-सामान्य રૂપથી સંસારથી વૈરાગ્ય પ્રાપ્ત કરી લે છે ત્યારે આ સ્થિતિમાં તે જીવ દિવ્ય દેવાદી સંબંધિ કામગોમાં, મનુષ્ય સંબધી કામમાં અને તિર્યંચ સંબંધિ કામગોમાં એ વિચાર કરે છે કે, નરક એવ નિગોદ આદિ ગતિએના દુઃખના કારણભૂત આ કામગોના સેવનથી ક લાભ થાય છે એને ત્યાગ જ ઉત્તમ છે. એવા વિચારથી તે એમાં વિશિષ્ટતર નિર્વેદને શીધ્ર પ્રાપ્ત કરે છે આ વિચારથી मालित मत:४२४ाणा धन 4 सव्वविसएसु विरज्जइ-सर्वविषयेष વિરારે સમસ્ત દેવાદિક સંબધિ શબ્દાદિક વિષમાં વિરતિ ધારણ કરે છે. એને परित्याशछे सव्वविसए सु विज्जमाणे आरंभपरिगृहपरिच्चायं करेइ-सर्व विषयेषु १८ । आरंभ परिग्रह परित्याग करोति अनात्याय ४२पाथी५छीते ७१ षटूनी