Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1009
________________ प्रियदर्शिनी टीका. अ० २९ निवेदस्वरूपवर्णनम् ३ सर्व विषयेषु-सर्वेषु नरामरतिर्यक् सम्वन्धिषु शब्दादिविषयेषु विराज्यते-वैराग्यं प्राप्नोति । सर्वविषयेषु विराज्यमानः तेषु आरम्भपरिग्रहपरित्यागम्-आरम्भःषड्जीवनिकायोपमर्दको व्यापारः, परिग्रहः-धनधान्यादीनां स्वीकारस्तयोः परित्यागः-परिवर्जनं, तं करोति । आरम्भपरिग्रहत्यागं च कुर्वन् संसारमार्ग-मिथ्यात्वाविरतिप्रमादकषायरूपं, व्यवच्छिनत्ति विनाशयति । संसारमार्गस्य व्यवच्छेदे कृते सति स सिद्धिमार्गप्रतिपन्नः-सिद्धिमार्ग-सम्यग्दर्शनादिकं प्रतिपन्न:-माप्तो भवति । च शब्दो हेत्वर्थे, यतः यस्मात् कारणात् संसारमार्ग व्यवच्छिनत्ति, अतः सिद्धिमार्ग प्रतिपन्नो भवतीत्यर्थः ॥ २ ॥ आरंभपरिग्गह परिच्चायं करेइ-सर्व विषयेषु विरज्यमानः आरंभपरिग्रह परित्यागं करोति ) उनका त्याग करनेसे फिर यह जीव षड्जीवनिकायोंके उपमर्दनरूप आरंभका एवं धन धान्य आदिके स्वीकार करनेरूप परिग्रहका परित्याग कर देता है । (आरंभपरिग्गह परिच्चायं करेमाणेआरम्भपरिग्रहपरित्यागं च कुर्वन्) आरंभ एवं परिग्रहका परित्याग करता हुआ यह.जीव (संसारभग्गं वोच्छिदइ सिद्धिमग्गपडिवन्नेय हवइसंसार मार्ग व्यवच्छिनत्ति सिद्धिमार्गप्रतिपन्नश्च भवति) संसारके मार्ग स्वरूप मिथ्यात्व, अविरति, प्रमाद एवं कषाय, इनका परिहार करता है। तथा सिद्धिके मार्गभूत सम्यग्दर्शन सम्यक्रज्ञान एवं सम्यक् चारित्रको प्राप्त करता है। तात्पर्य यह है कि जिस कारण यह संसार मार्गको परित्याग कर देता है इसीसे यह सिद्धि मार्गको प्राप्त करता है ॥२॥' કાના ઉપમનરૂપ આરંભ અને ધન, ધાન્યઆદિના સ્વીકાર કરવારૂપ પરિત્યાગ - ४श छे. आरंभपरिग्गहपरिच्चायं करेमाणे-आरंभपरिग्रहपरित्यागं च कुर्वन् मान सन परियडनी परित्याग ४२di ४२त से 4 संसारमगं वोच्छिदइ-संसारमार्ग व्यवच्छिनत्ति ससाना मार्ग २१३५ मिथ्यात्व विति, प्रभाह मने पाय, मान। परिडा२४२ छे सिद्धि मगपडिवन्ने य हवइ-सिद्धिमार्ग प्रतिपन्नश्च भवति तथा सिद्धिना માર્ગભૂત સમ્યગુ દર્શન, સમ્યક્રજ્ઞાન અને સમ્યક્ ચારિત્રને પ્રાપ્ત કરે છે. તાત્પર્ય એ છે કે, જે કારણે એ સંસાર માગને પરિત્યાગ કરી દે છે. એનાથી જ તે सिद्धि भागने प्रात ४२ छ. ॥ २ ॥

Loading...

Page Navigation
1 ... 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039