Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०६
उत्तराध्ययमसूत्र रदुःखानां तथा संयोगादीनां-मानसदुःखानां, तत्र संयोगः-अनिष्टशब्दादीनां सम्बन्धः, आदि शब्दाद् इष्टवियोगादि संग्रहः । तेषां दुःखानां व्युच्छेद-विविशेषेण पुनरनुत्पत्तिरूपेण उच्छेद-नाशम् अत्यन्तनिवृत्तिमिति यावत् करोतिसकलदुःखकारणीभूतकर्मनिकरनिर्जराकरणादिति भावः । अत एव-अव्यावाधम् -दुःखरहितं च सुखम्-आनन्दपरमानन्दसंदोह, निवर्तयति-समुत्पादयति ।।
अतिरोहितो हि धर्मस्य महिमा यत् सकलमनोरथावाप्तिधर्माद् भवति । तथा चोक्तम्
धर्मोऽयं धनवल्लभेषु धनदः, कामार्थिनां कामदः, सौभाग्यार्थिषु तत्पदः, किमथवा, पुत्रार्थिनां पुत्रदः ।।. राज्यार्थिष्वपि राज्यदः, किमपरं, नानाविकल्पैर्नृणां,
तत् किं यन्न ददाति, किं च तनुते स्वर्गापवर्गावपि ॥१॥ पदार्थो के संबंधसे, इष्ट पदार्थों के वियोगसे होनेवाले आर्तध्यानरूप मान सिक दुःखोंका नाश कर देता है कि जिससे वे दुःख पुनः इसको प्राप्त न हो सके । अर्थात् दुःखोंके कारणभूत कर्मो की यह निर्जरा कर देता है अतः कारणके अभाव में कार्य नहीं होता है जब यह जीव इस तरह शारीरिक एवं मानसिक दुःखोंसे रहित होकर वह. अव्याबाध सुखोंको प्राप्त करता है । धर्मकी महिमा कभी तिरोहित नहीं हो सकती है।' कारण कि जीवोंके धर्मसे ही तो सकल मनोरथ फालते फूलते रहते हैं। अन्यत्र ऐसा ही कहा है
धर्मोऽयं धनवल्भेषु धनदः, कामार्थिनां कामदः,
सौभाग्यार्थिषु तत्प्रदः, किमथवा पुत्रार्थिनां पुत्रदः। ઈષ્ટ પદાર્થના વિગથી થનાર આર્તધ્યાનરૂ૫ માનસિક દુઃખને નાશ કરે છે કે જેથી એ દુખ એને ફરીથી પ્રાપ્ત ન થાય. અર્થાત–દુઃખના કારણભૂત કર્મોની એ નિર્જરા કરી દે છે. આથી કારણના અભાવમાં કાર્ય બનતું નથી. જ્યારે એ જીવ આ રીતે શારીરિક અને માનસિક દુખેથી રહિત બનીને તે अब्बावाहं च सुहं निव्वत्तेइ-अव्यावावं सुखं च निवर्तयति मन्यामा सुमोनेपास १२ छ, भनी.. भडिमा ४६ तिशत थ शती नथी. २-ॐ
ના ધર્મથી જ સકળ મને રથ ફળતા ફૂલતા રહે છે. અન્ય સ્થળે. પણુંઆવું જ કહેલ છે–
धर्मोऽयं धनवल्लभेषु धनदः, कामार्थिनां कामदा,. सौभाग्यार्थिषु तत्पदः, किमथवा पुत्रार्थिनां पुत्रदः ॥