Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
१९७
प्रियदर्शिनी टीका अ० २९ संवेगस्वरूपवर्णनम् ?
टीका- 'तस्रणं' इत्यादि ।
तस्य=सम्यक्त्वपराक्रमनामकस्याध्ययनस्य खलु अयम् = अनन्तरमेव वक्ष्यमाणः अर्थः- एवम्=अमुना वक्ष्यमाणप्रकारेण यथानुक्रमम्, आख्यायते - थ्यते भगवता महावीरेण श्री वर्धमानस्वामिना तीर्थकरेण " तद् यथा ' इति । यथा - यादृशं वक्ष्यमाणार्थस्य नाम, तदेवं निर्दिश्यते - ' संवेग ' इत्यादि । ' संवेग. ' इत्यारभ्य ' अकर्मा पर्यन्ता विसप्ततिसंख्यका अर्था मोक्षस्य कारणमित्यर्थः ॥
अथ श्री सुधर्मास्वामी जम्बूस्वामीनं गौतमप्रश्नभगवदुत्तररूपमध्ययनं कथयति तत्र पूर्वं प्रथम भेद संवेगस्वरूपमाह -
मूलम् - संवेगेणं संते ! जीवे किं जणयइ ? | संवेगेणं अणुत्तरं धम्मसद्धं जणयइ | अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ । अणंताणुवंधिको हमाणमायालोभे खवइ । नवं च कम्मं न बंधइ । तप्पच्चइयं च णं मिच्छत्तविसोहिं काऊण दंसणराहए भवइ । दंसणविसोहीए व णं विसुद्वार अत्थेगइए तेणेव भवग्गणेणं सिज्झई । विसोहीए य णं विसुद्वाए तचं पुणो भवग्गहणं नाइक्कमइ ॥ सू०१ ॥
छया—संवेगेन भदन्त ! जीवः किं जनयति ?, संवेगेन अनुत्तरां धर्मश्रद्धां जनयति, अनुत्तरया धर्मश्रद्धया संवेगं शीघ्रमागच्छति । अनन्वानुबन्धिक्रोधमानमायालोभात् क्षपयति । नवं कर्म न बध्नाति, तत्मत्ययिकां च खलु मिथ्यात्वविशुद्धिं कृत्वा दर्शनाराधको भवति । दर्शनविशुद्धया च खलु विशुद्धया अस्त्येकः तेनैव भवग्रहणेन सिध्यति । विशुद्धया च खलु विशुद्धया तृतीयं पुनर्भवग्रहणं नातिक्रामति ॥ ० ॥ १ ॥
विजयः) मायाविजय ७० (लोहविजए - लोभविजयः) लोभका विजय ७१ (पेज्जदो समिच्छादंसण विजए - प्रेमद्वेषमिथ्यादर्शन विजयः) प्रेसद्वेपमिथ्या दर्शनकाविजय७२ (सेलेसी - शैलेशी शैलेशी ७३ (अक्रम्मदा-अकर्मता) अकर्मता यहां तक ये अर्थ मोक्षके कारण है। इनकी संख्या तिहत्तर है ।
उनमें पहला बोल संवेगका स्वरूपको कहते है- 'संवेरोणं' इत्यादि । विनय ६८ मायाविजए- मायाविजयः भायावित्र्य, ७० लोदविजए - लोभविजयः बाल विभ्य, ७१ पेज्ज दोसमिच्छाद सणविजए - प्रेमद्वेषमिथ्यादर्शनविजयः प्रेम, द्वेष, मिथ्याद्दोष विनय, ७२ सेलेसी - शैलेगी शैसेषी, ७३ अकम्मा - अकर्मता ता અહી સુધી આ અમેાક્ષનુ કારણ છે, આની સંખ્યા તાંતેર છે.
Loading... Page Navigation 1 ... 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039