Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे टीका-'संवेगेणं अते' इत्यादि।
हे भदन्त ! संवेगेन-नरसुरसुखपरिहारेण मोक्षसुखमात्राभिलापः संवेगः । यद्वा-धर्माधनुरागरूपः शुभाध्यवसायविशेषः संवेगः । तथा चोक्तम्
तत्थ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेपमोहादिमुक्ते।
साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ॥१॥ यद्वा-जिनवचनमावितान्तःकरणता संवेगः, यद्वा-सवविरागः संवेगः, तेन
अन्वयार्य-(भंते-भदन्त ) हे भगवन् ! . (संवेगेणं जीवे किं जणयइ-संवेगेन जीवः किं जनयति ) संवेगसे जीव किस गुणको उत्पन्न करता है ? नरसुख, सुरसुखकी अभिलाषा नहीं करके मात्र मोक्ष सुखकी अभिलाषा होना इसका नाम संवेग है। अथवा धर्मादिकमें अनुरोग रूप जो शुभ अध्यवसाय विशेष होता है उसका नाम संवेग है । यही बात अन्यत्र भी कही है___ "तथ्ये धर्मे ध्वस्तहिंसा प्रबन्धे, देवे रागद्वेषमोहादिमुक्त।
साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलोयोऽनुरागः ॥१॥" हिंसारहित सच्चे धर्म में, रागद्वेष मोहरहित देवमें और सर्वथा परिग्रहरहित सच्चे शुरुमें जो निश्चल अनुराग हो उसे संवेग कहते है।
अथवा-जिन वचनोंसे भावित अन्तःकरणताका नाम भीसंवेग है। अथवा भवसे विराग होना यह भी संवेग है । उस संवेगले जीव कोन
तेमा प्रथमघोल स २१३५ने ४७ छ" संवेगणं " त्या !
मन्वयार्थ- मगवान ! संवेगेणं जीवे कि जणयइ-संवेगेन जीवः कि વનતિ સંવેગથી જીવ કયા ગુણને ઉત્પન્ન કરે છે ? નરસુખ, સુરસુખની અભિલાષા ન કરતાં માત્ર મોક્ષ સુખની અભિલાષા થવી એનું નામ સંવેગ છે. એથવા ધર્માદિકમાં અનુરાગરૂપ જે શુભ, અધ્યવસાય વિશેષ હોય છે. તેના નામ સંવેગ છે. આ વાત અન્ય સ્થળે પણ કહેવામાં આવેલ છે" तथ्ये धर्मे ध्वस्त हिंसा प्रबंधे, देवे रागद्वेषमोहादिमुक्ते। साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः॥शा"
હિસા રહિત સાચા ધર્મમાં, રાગદ્વેષ દેહ આદિ દોષરહિત સાચા દેવમાં સર્વથા પરિગ્રહ રહિત સાચા ગુરૂમાં, જે નિશ્ચલ અનુરાગ–પ્રેમ હોય तेने सवा ४९ छे. ॥१॥
અથવા–જીન વચનેથી ભવિત અંતઃકરણતાનું નામ પણ સંવેગ છે. અથવા વીવિરાગ થવું એ પણ સ ગ છે. એ સ વેગથી જીવે કયા ગુણને ઉત્પન્ન કરેલ છે?