Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 972
________________ उत्तराध्ययनसूत्रे षष्ठमभिगमरुचिमाहमूलम्-सो होई अभिगमरुई, सुर्यनाणं जेणं अत्थओ दिहूँ। ___ एकारस अंगाई, पइण्णगं दिहिवाओ ये ॥२३॥ छाया--स भवति अभिगमरुचिः, श्रुतज्ञान येनार्थतो दृष्टम् । एकादशाङ्गनि, प्रकीर्णकं दृष्टिवादश्च ॥ २३ ॥ टीका--'सो होइ' इत्यादि । स अभिगमरुचि भवति, येन श्रुतज्ञानम् अर्थतो दृष्टम् । किं तत् श्रुतज्ञानमित्याशङ्क्याह-' एकारसअंगाई' इत्यादि । एकादशअङ्गानि - आचाराङ्गादीनि, प्रकीर्णकम्=प्रकीर्णकानि-उत्तराध्ययनादीनि, 'पइण्णगं' इत्यत्रैकवचनं जातिविवक्षया। तथा-दृष्टिवादः-द्वादशमङ्गम् , च शब्दादुपाङ्गानि चऔपपातिकादीनि ॥ २३ ॥ ___ सप्तमं विस्ताररुचिमाह-- मूलम्-दव्वाणं सव्वभावा, सव्वपमाणेहिं जस्स उवर्लद्धा । संवाहिं नयविहिहिय, वित्थारुइत्ति नायवो ॥२४॥ छाया--द्रव्याणां सर्वभावाः, सर्वप्रमाणे यस्योपलब्धाः । स.नयविधिभिश्च, स विस्ताररुचिरिति ज्ञातव्यः ॥२४॥ अब छठे अभिगम रुचि सम्यक्त्वको कहते हैं-'सो होइ' इत्यादि । अन्वयार्थ-(जेणं-येन)जिसने(एक्कोरस अंगाई-एकादशाङ्गानि)आचाराङ्गादि एकादश अंगोंको (पइण्णगं-प्रकीर्णकम् ) उत्तराध्ययन आदिक प्रकीर्णकों को तथा (दिहिवाओ-दृष्टिवादः) दृष्टिवाद बारहवे अंगको तथो (य-च) च शब्दसें औपपातिक आदि उपांगोंको इस प्रकारके (सुयनाणं-श्रुतज्ञानम् ) श्रुतज्ञानको (अत्थओ दिटुं-अर्थतः दृष्टम् )अर्थमे देखा है-पढा हैउससे जोतत्त्वों में रुचि होती है उसका नाम अभिगमरुचि सम्यक्त्व है।।२३॥ हवे ! मनिराम सथिन ४९ छ-" सो होइ' ध्या 'मन्वयार्थ-- एक्कारसअंगाइ-एकादशाङ्गानि मायाराम पाहि येश भगाने पइण्णगं-प्रकीर्णकम् उत्तराध्ययन माहि प्रवीने तथा दिद्विवाओ-दृष्टिवादः દષ્ટિવાદ ૨-જ ચ શબ્દથી બારમા અને તથા ઔપ પાતિક આદિ ઉપાંગોને આવી शत सुयनाणं-श्रुतज्ञानम् श्रुतज्ञानने अत्थओ दिट्ठ-अर्थत. दृष्टम् अत: ५ छ. * થી જે તમાં રૂચિ થાય છે તેનું નામ અભિગમરૂચિ સમ્યકત્વ છે. રક્ષા

Loading...

Page Navigation
1 ... 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039