Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६०
उत्तराध्ययनसूत्रे
आत्मना, या संगतामतिः सा सहसंमतिस्तया, खबुद्धया परोपदेशनिरपेक्षया जातिस्मरणादिरूपयेत्यर्थः, भूतार्थेन =भूतार्थत्वेन, इमेऽर्थाः सभूता इत्येवं रूपेणा ध्ववसायेन, अधिगताः=ज्ञाताः येन, तथा यथ रोचते एव = अन्यस्मादश्रुत्वाऽपि जातिस्मरणादिनाऽधिगतान् जीवादीन् श्रद्दधात्येव स पुरुषः निसर्गरुचिज्ञेयः । अत्र तु शब्द एवकारार्थकः ॥१७॥ उक्तमेवार्थे विशदीकरोति-
मूलम् - जो जिंणदिट्ठे भावे, चउव्विहे संदेहइ सयमेव । एमे नन्नत्ति य, निसंग्गरुत्ति नायव्वो ॥१८॥ छाया -- यो जिनदृष्टान् भावान्, चतुर्विधान् श्रदधाति स्वयमेव । एवमेव नान्यथेति च निसर्गरुचि रिति ज्ञातव्यः ॥ १८ ॥
अब निसर्गरुचिका क्या लक्षण है, इस बातको सूत्रकार स्वयं कहते हैं - 'भूय' इत्यादि ।
अन्वयार्थ - ( जीवाजीवाय आसव संवरु पुण्ग पावं च - जीवा अजीवा श्व आस्रवः संवरः पुण्यं पापं च ) जीव, अजीब, आस्रव, बंध, संवर, निर्जरा, मोक्ष, पुण्य और पाप इन पदार्थों को (सहसंमइया - सहसंमत्या) सह संमति से परोपदेश निरपेक्ष जातिस्मरणरूप बुद्धिसे (भूयत्थेाहिगया- भूतार्थेनाधिगताः) ऐसा जानना कि ये पदार्थ सद्भूत हैं इस प्रकार (रोएइ - रोचते) रुचि होती है सो निसर्गरुचि नामक सम्यग्दर्शन है । इस सम्यग्दर्शन वाला व्यक्ति बिना किसीके उपदेश ही जातिस्मरण आदि ज्ञान से अधिगत जीवादिक पदार्थों का यथार्थरूपसे श्रद्धान करता है ॥१७॥
નિસરૂચિનું શુ લક્ષણ છે તે વાતને હવે સૂત્રકાર પાતે બતાવે छे" " इत्यादि । भूय
मन्त्रार्थं जीवाजीवाय आसवसंवरु पुण्णपावं च - जीवा अजीवाव आस्रवः सवरः पुण्यपापं च व, अलव, आसव, गंध, संवर, निश, भोक्ष, चुएय अने पाय या हाथीने सहसंमइया - सहसंमत्या सह समितिथी यशपद्देश निरपेक्ष लति स्मरणा३य मुद्धिथी भूयत्थे णाहिगया - भूतार्थेनाधिगताः मेवु लधुवु है- यहार्थ सहभूत छे. मे रीते रोएइ - रोचते ३थि थाय छे. તે નિસર્ગી રૂચિ નામનુ' સમ્યગ્ દર્શન છે. આ સમ્યગ્દર્શનવાળી વ્યકિત કોઈના ઉપદેશ વગર જાતિસ્મરણ આદિ જ્ઞાનથી અધિગતા જીવાર્દિક પદાર્થોનુ
थार्थ ३५थी श्रद्धान पुरे छे. ॥ १७ ॥