Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.प्रियदर्शिनी टीका अ० २६ प्रतिलेखनाभङ्गप्रदर्शनम्
सम्पति भङ्गकनिदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च प्रतिलेखनां किंचिद्
'विशेषतो वक्तुमाह
मूलम् - अणूणा इरित्तपडिलेहा, अविवच्चासा तहे ये । पैढमं पयं पर्सत्थं, सेसाणि उं अप्पसत्याणि ॥ २ छाजा - अनूनातिरिक्ता प्रतिलेखा, अविव्यत्यासा तथैव च । प्रथमं पदं प्रशस्तं, शेषाणि तु अप्रशस्तानि ॥ २८ ॥ : टीका- ' अणूणा' इत्यादि
प्रतिलेखा=प्रतिलेखनं-प्रतिलेखा, - प्रतिलेखना अनूनातिरिक्ता=ऊना ं चासावतिरिक्ता च ऊनातिरिक्ता, न ऊनातिरिक्ता अनूनातिरिक्ता निर्दिष्टप्रमाणतो न्यूनाधिक्य वर्जिता कर्तव्या । प्रस्फोटना प्रमार्जना वेला च एतासु तिसृषु न्यूनाधिक्यं वर्जनीयमित्यर्थः । तथैव च - अविव्यत्यासा - विविधो व्यत्यासो= विपर्यांसो यस्यां साविव्यत्यासा, न विव्यत्यासा - अविव्यत्यासा, पुरुषोपधिविपर्यासरहिता की रेखाको स्पर्श करते हुए प्रस्फोटनादिककी गिनती करना यह प्रतिलेखन में दोष माना गया है अतः उसका यहां त्याग बतलाया गया है || २१|
अब भंग निर्देशपूर्वक साक्षात् सदोष और निर्दोष प्रतिलेखनाको कुछ विशेषता से कहते हैं- 'अणूणाइरित्त०' इत्यादि ।
अन्वयार्थ - ( पडिलेहा - प्रतिलेखा) प्रतिलेखना (अणूणाइरित्त-अन्नातिरिक्ता) निर्दिष्ट प्रमाणके अनुसारही साधुको करनी चाहिये । न न्यून करनी चाहिये | और न अधिक करना चाहिये । अर्थात् प्रस्फोटना, प्रमार्जना एवं वेला समय इन तीनोंमें न्यूनाधिकता नहीं करनी चाहिये ( तहेव य अविवच्चासा- तथैव च अविव्यत्यासा) इसी तरह पुरुष विपर्यास उपधि • આંગળીયાની રેખાના સ્પર્શ કરતાં કરતાં પ્રફેાટનાદિકની ગણત્રી કરવી એ પ્રતિલેખનામાં દોષ માનવામાં આવેલ છે. આથી એના ત્યાગ કરવાનું અહી તાવવામાં આવે છે. ારણા
Mate
LII
Bl
હવે ભંગ નિર્દેશપૂર્વક સાક્ષાત સદોષ અને નિર્દોષ પ્રતિલેખનાને કાંઈક विशेषताथी उडे छे–“ अणूणाइरित्त०" इत्याहि !
अन्वयार्थ – पडिलेहा-प्रतिलेखा प्रतिक्षेमना अणूणाइरित्त-अनूनातिरिक्ता નિષ્ટિ પ્રમાણના અનુસાર જ સાધુએ કરવા જોઈ એ. તેમાં ન તા ન્યૂનતા રાખવી કે, નતે અધિકતા આવવી જોઇએ. અર્થાત્—પ્રસ્ફોટના પ્રમાર્જનના અને वेद्या-सभय आ त्रऐभां न्यूनाधिस्ता १२वी न लेई . तहेव य अविवच्चासातथैव च अविव्यत्यासा मान्न प्रभा पुरुषविपर्यास उपधिविपर्यास या विष