Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्र
-
टीका-'पडिलेहणं ' इत्यादि-'पुढवि' इत्यादिप्रतिलेखनां कुर्वन् यो मुनिः मिथः परस्परं कथां वार्ता करोति, जनपदकथाम् । उपलक्षणत्वात् च्यादिकथां वा करोति, अन्यस्मै प्रत्याख्यानं वा ददाति, तथा-वाचयति अन्येभ्यो वाचनां ददाति, स्वयं वा अन्यसकाशात् प्रतीच्छति वाचनां गृह्णाति, सा-प्रतिलेखनाप्रमत्तः प्रतिलेखनायामसावधानः सन् पृथिव्यप्काययोः, तेजोवायुवनस्पतित्रसानां षण्णामपि विराधको भवति । अयं भावः-कुम्भकारशालादौ
'निर्दोष प्रतिलेखनाको भी करता हुआ मुनि जिस प्रकार छ कायाका विराधक होता है सो दो गाथाओंसे कहते हैं
'पडिलेहणं' इत्यादि, 'पुढवि' इत्यादि।
अन्वयार्थ--(पडिलेऽणां कुणतो-प्रतिलेखनां कुर्वन् ) प्रतिलेखनाको करता हुवा जो मुनि (मिहो-मिथः) परस्पर (कहं-कथाम् ) कथा करता है (वा) अथवा (जणवयकहं कुणइ-जनपदकथां करोति ) जनपद कथा स्त्री आदिकी कथा करता है, अथवा अन्यस्मै प्रत्याख्यानं ददाति वाचयति वा स्वयं प्रतीच्छति) दूसरोंको प्रत्याख्यान देता है, अथवा दूसरों को वाचना देता है अथवा दूसरोंसे वाचना ग्रहण करता है वह (पडिले. हणापमत्तो-प्रतिलेखनाप्रमत्तः) प्रतिलेखनामें असावधान मुनि (पुढवि आउकाए तेउवाऊ वणस्सइ तसाण-पृथिव्यप्काययोः तेजो वायु वनस्पतित्रसानाम् ) पृथिवीकाय, अपकाय, तेजस्काय, वायुकाय, वनस्पति काय एवं त्रसकाय इन (छण्हंपि-षण्णामपि) छहकायके जीवोंका (विराहवो होइ-विराधकः भवति) विराधक होता है।
નિર્દોષ પ્રતિલેખનાને પણ કરનાર મુનિ જે પ્રમાણે છે કાયાના વિરાધક हाय छ त में थामाथी ४९ छ.-" पडिलेहणं" त्या!
" पुढवि" त्याह!
मन्वयार्थ पडिलेहणं-कुणतो-प्रतिलेखनां कुर्वन् प्रतिमनाने ४२नार भुनि मिहो-मिथः ५२२५२मां कहां-कथाम् पात ४२ छ 424 जणवयकहं कुणइजनपदकथां करोति ५६ ४था-लि माहिनी पात। ४२ छे. मथवा अन्यस्मै प्रत्याख्यानं ददाति वाचयति वा स्वयं प्रतीच्छति मानतमान प्रत्याभ्यान माछ, અથવા બીજાને વાચા આપે છે, અથવા બીજા પાસેથી વાચના ગ્રહણ કરે छ. ते पडिलेहणापमत्तो-प्रतिलेखनाप्रमत्तः प्रतिमनामा मसा१५ भुनि पुढवी ' भाउकाए तेउ वाऊ वणस्सइ तसाणं-पृथिव्यप्काययो तेजोवायुवनस्पतित्रसानाम् पृथवी । ४य, माय, ते४२४।य, वायुय मने वनस्पतिय तेभ साय, २मा छण्हंपि -पण्णामपि छ याना न विराध मन छ.