Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 942
________________ १३६ उत्तराध्ययनसूत्रे तु अवधिज्ञानम् अवधिः-मर्यादा-रूपिण्येव द्रव्येषु परिच्छेदकतया प्रवृत्तिरित्येवंरूपा, तदुपलक्षितं ज्ञानमप्यवधिः । ज्ञायतेऽनेनेति, ज्ञातिर्वाज्ञानं ततोऽवधिश्च तद् ज्ञानं चेति, अवधिज्ञानम् । तथा-मनोज्ञानं=मनः-पर्ययज्ञानं चतुर्थम् , अत्र मनः शब्देन द्रव्यपर्याययोः कथंचिदभेदात् मनो द्रव्यस्य पर्याया गृह्यन्ते । पर्यायः, पर्ययः पर्यवः इति समानार्थकः । तथा केवलम् केवलज्ञानं पञ्चममित्यर्थः । उक्तंहि ननु नन्दीसूत्रादौ मतिज्ञानानन्तरं श्रुतमुक्तं अत्र तु प्रथमं श्रुतोपादानं कृतं, तत् कथं न विरुध्यते इति चेत् , उच्यते-शेषज्ञानानामपि स्वरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यं बोधयितुं पूर्वं तदुपादानमिति ॥ ४॥ अब यहाँ सूत्रकार प्रथम ज्ञान के भेद कहते हैं-'तत्थ' इत्यादि । अन्वयार्थ-(तत्य-तत्र) यहाँ (नाणं पंचविहं-ज्ञानं पञ्चविधं) ज्ञान पांच प्रकारका इस तरह है-(सुयं-श्रुतम् )१ श्रुतज्ञान,(आभिणिबोहियं-आभिनि बोधिकम् ) २ मतिज्ञान, (तयंतु-तृतीयंतु) तीसरा ३ अवधिज्ञान, ४ (मणनाणं-मनोज्ञानम् ) मनः पर्ययज्ञान (च-च) और पांचवां (केवलंकेवलम् ) केवलज्ञान। शंका-नंदीसूत्र आदिमें प्रथम मतिज्ञानका ग्रहण किया है और यहां प्रथम श्रुतज्ञानका सो इसका क्या कारण है ? उत्तर--यहाँ श्रुतज्ञानका ग्रहण पहिले इप्सलिये किया गया है कि मति आदि ज्ञानोंके स्वरूपका ज्ञान प्रायः श्रुतज्ञानके आधीन है। इस बातको समझानेके लिये यहां श्रुतका ग्रहण प्रथम किया गया है। जीवा जीवादि पदार्थोको ज्ञान करानेवाले आगमज्ञानका नाम श्रुतज्ञान है। हवे मही सूत्र४२ प्रथम ज्ञानना मे मतावे छे-“तत्थ" त्याल! मन्वयार्थ--तत्थ-तत्र त्यां नाण पंचविहं-ज्ञानं पञ्चविध ज्ञानना पांय २ छ त मा शत छ-सुयं-श्रुतम् श्रुतज्ञान, आभिणिबोहियं-आभिनिबोधिकम् भतिज्ञान,तइयं तु-तृतीयं नु त्री अवधिज्ञान, मणनाणं-मनोज्ञानम् भन: ५ यज्ञान च-च मने पायभु केवलं-केवलम् वणज्ञान. શંકા-નંદિસૂત્ર આદિમાં પ્રથમ મતિજ્ઞાનને ગ્રહણ કરેલ છે અને અહી પ્રથમ કૃતજ્ઞાનને આવું કારણ છે ? ઉત્તર–અહીં શ્રુતજ્ઞાનનું પ્રથમ પ્રહણ એ માટે કરવામાં આવેલ છે કે, મતિ આદિ જ્ઞાનના સ્વરૂપનું જ્ઞાન પ્રાયઃ શ્રુતજ્ઞાનના આધીન છે. આ વાતને બતાવવા માટે શ્રતનું ગ્રહણ પ્રથમ કરવામાં આવેલ છે. જીવ અજીવ આદિ -. થેનું જ્ઞાન કરાવનાર આગમજ્ઞાનનું નામ શ્રુતજ્ઞાન છે. પાંચ ઈદ્રિય અને

Loading...

Page Navigation
1 ... 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039