Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २८ कालजीवयोर्लक्षणवर्णनम्
अथ काल-जीवयोलक्षणमाहमूलम्-वट्टणीलक्षणो कालो, जीवो उर्वओगलक्षणो ।
नाणेणं दसणेणं च, सुहेण ये दुहेणं ये ॥१०॥ छाया-वर्तनालक्षणः कालः, जीव उपयोग लक्षणः ।
ज्ञानेन दर्शनेन च, सुखेन च दुःखेन च ॥१०॥ टीका-'वटणालक्खणो' इति
कालः, वर्तनालक्षणः वर्तन्ते-भवन्ति जीवादयो भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्तना, सैव लक्षणं यस्य स तथा । ननु कोऽसौ कालः ? उच्यते येन शीतवातातपादयो भवन्ति, स काल इति । जीवः, उपयोगलश्रणः-उपयोगो बोधरूपो व्यापारः सलक्षणं यस्य स तथा, उपयोगो जीवस्य धर्मः स च स्व संवि दित एवेति, द्रव्याद्यनुभवतो जीवो लक्ष्यते इति तल्लक्षणमुच्यते । अत एव ज्ञानेन सम्यग् ज्ञानेन पञ्चविधेन, दर्शनेन भगवदुक्ततत्वार्थाभिरुचिरूपेण च, सुखेन दुःखेन च लक्ष्यत इति शेषः ॥१०॥
अब काल और जीवका लक्षण कहते हैं-'वट्टणालक्खणो' इत्यादि।
अन्वयार्थ (वणालक्खणो कालो-वर्तना लक्षणः कालः) वर्तना. लक्षणवाला कालद्रव्य है। शीत, वात, आतप आदि इसी कालसे होते हैं। (जीवो उवओगलक्षणो-जीव उपयोग लक्षणः) जीवका लक्षण उपयोगः है। बोधरूप व्यापारका नाम उपयोग है । यह उपयोग जीवका स्वसं. विदित धर्म है । यह (नाणेणं दंसणेणं च-ज्ञानेन दर्शनेन च) ज्ञानमतिज्ञान आदि पांच प्रकारके ज्ञानले तथा तत्त्वार्थ श्रद्धानरूप दर्शनसे तथा (सुहेण य दुहेण य-सुखेन दुःखेन च) सुख एवं दुःखसे जानाजाता है॥१०॥
वे ४११ मने पर्नु सक्षY ४ छ-" वट्टणा लक्खणो” त्या !
मन्वयार्थ-वट्टणालक्खणो कालो-वर्तना लक्षणः कालः वतन लक्षात आजद्रव्य छे. शीत, वात, मात५, माहिमा थी थाय छे. जीवो उवओगलक्खणो-जीवो उपयोगलक्षणः पर्नु सक्ष ५॥ छे. माध३५ व्यायानु नाम
यो छ. मा ५याने स्वसविहित यम छ नाणेणं दसणेण च-ज्ञानेन दर्शनेन च । ज्ञान, भतिज्ञान माहि पांय प्रा२ना ज्ञानथी तथा तपाथ-श्रद्धान३५ शनथी सुहेण य-दुहेण य-सुखेन दुःखेन च सुम भने हामथी anी शाय छे. ॥१०॥