Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 954
________________ उत्तराध्ययनसूत्रे %3D धर्मादीनां लक्षणमाहमूलम्-गइलकखणो उ धम्मो, अहम्लो ठाण लक्षणो। भायणं सव्ववाणं, नहं ओगाहर्लक्खणं ॥९॥ छाया-गतिलक्षणस्तु धर्मः, अधर्मः स्थानलक्षणः । भाजनं सर्व द्रव्याणां, नमः अवगाहलक्षणम् ॥ ९॥ टीका-'गइलक्षणोउ' इत्यादि धर्मः धर्मास्तिकायः, गतिलक्षणः गतिः-देशान्तरमाप्तिः, लक्ष्यतेऽनेनेति लक्षण, गतिलक्षणं यस्य स तथा । अधर्मः अधर्माऽस्तिकायः, स्थानलक्षणः स्थानं -स्थितिः, तदेवलक्षणं यस्य स तथा । अयं भाव.-स्वत एव गमनं प्रति प्रवृत्तानां जीवपुगलानां गत्युपप्टम्भकारी धर्मास्तिकायः । स्थितिपरिणतानां तु तेषां स्थिति क्रियोपकारी अधर्मास्तिकाय इति । ___ नभः सर्वद्रव्याणां भाजनम् आधारः, तत् अवगाहलक्षणम् अवगाह:-अवकाशः, स एव लक्षणं यस्य तत्तथा। जीवादीनामवकाशदायकमिति भावः ॥९॥ अब धर्मादिकोंका लक्षण कहते हैं-'गइलक्खणो' इत्यादि । अन्वयार्थ (गइलक्खणो उ धस्मो-गतिलक्षणस्तु धर्मः) गमनक्रियामें प्रवृत्त हुए जीव और पुद्गलोंको चलनेमें उपकार करनेवाला जो द्रव्य है वह धर्मद्रव्य है। (ठाणलक्खणो अहम्मो-स्थानलक्षणः अधर्मः) ठहरनेरूप क्रियामें परिणत हुए जीव और पुद्गल द्रव्यको जो ठहरनेमें मदद देता है वह अधम द्रव्य है । (नहं सव्वव्याण भायणं-नभः सर्व. द्रव्याणां भाजनम् ) जीवादिक समस्त द्रव्योंका आधारभूत आकाश है। ओगाहलक्खणं-अवगाहलक्षणम् ) इसका लक्षण अपने में अवगाही जीवा. दिक द्रव्योंको स्थान देना है ॥९॥ અનાગત કાળની અપેક્ષા ભેદ છે. એ ૮ છે डवे धर्भ माहितु सक्ष] ४ छ--" गइ लक्खणो" त्या ! मन्वयार्थ-गइलक्खणो उ धम्मो-गतिलक्षणस्तु धर्मः गमन लियामा प्रवृत्त થયેલ જીવ અને પુદ્ગલેને ચલાવવામાં ઉપકાર કરવાવાળા જે દ્રવ્ય છે તે धर्मद्र०य छे. ठाणलक्खणो अहम्मो-स्थानलक्षणः अधर्म. २।४।३५ जियामा પરિણત થયેલ જીવ અને પુદ્ગલ દ્રવ્યને રોકવામાં જે મદદ આપે છે તે अधम द्रव्य छे. नहं सबव्वाणभायणं-नभः सर्वद्रव्याणां भाजनम् या सघा वाना माधारभूत २४ाश छे. ओगाहलक्षणं-अवगोहलक्षणम् मेनु લક્ષણ પિતાનામાં અવગાહી જીવાદિક દ્રવ્યોને સ્થાનદાન દેવાને છે કે તે

Loading...

Page Navigation
1 ... 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039