Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४०
उत्तराध्ययनसूत्रे द्रव्यादिविषयकत्वं ज्ञानस्योक्तं, तत्र च द्रव्यादीनां लक्षणमाहमूलम्-गुणाण मासंओ दैव्वं, एगदवसिया गुंणा ।
लक्खणं पजवाणं तु, उभओ अस्सियाभवे ॥६॥ छाया-गुणानाम् आश्रयो द्रव्यम् , एक द्रव्याश्रिता गुणाः ।
लक्षणं पर्यवाणां तु, उभयोराश्रिता भवेयुः ॥६॥ टीका-'गुणाणं' इत्यादि ।
गुणानाम् आश्रयः=आधारः, द्रव्यम् । यथा-जीवे-ज्ञानदर्शनचारित्रसुखोपयोगादयो विशेषगुणाः, अस्तित्व-द्रव्यत्व-ज्ञेयत्वादयः सामान्यगुणाः सन्ति एवं धर्मास्तिकायादो गतिहेतुत्वादयो-विशेषगुणाः सन्तिति द्रव्यलक्षणसमन्वयः। • अनेन रूपादय एव वस्तु, न तु तद्वयतिरिक्तमन्यदस्तीति सौगतं मतं निराअस्तित्व संभवित नहीं होता है । अतः बाह्यपदार्थों का अस्तित्व वास्तविक मानना चाहिये ॥५॥
अब सूत्रकार द्रच्यादिकों का लक्षण कहते हैं-'गुणाणमासओ' इत्यादि। ___ अन्वयार्थ (गुणाणमासओ दव्वं-गुणानाम् आश्रयः द्रव्यम्) जो गुणों का आधार होता है वही द्रव्य है । जैसे जीव यह द्रव्य है । क्यों कि इसमें ज्ञान, दर्शन, चरित्र, सुख, उपयोग आदि विशेष गुण एवं अस्तित्व वस्तुत्व आदि साधारण गुण रहते हैं । इसी तरह धर्मादिक द्रव्यो में गति हेतुत्व आदि विशेषगुण एवं अस्तित्व, द्रव्यत्व, ज्ञेयत्व, आदि सामान्य गुण रहते हैं । इस तरह गुणों का आश्रयभूत द्रव्य होता है यह लक्षण ठीक है। इस कथन से बौद्धों का यह मन्तव्य निर्मूल हो जाता है, जो वे ऐसा कहते हैं कि रूपादिगुण ही સિદ્ધ થઈ જવાને, પદાર્થ વગર તે વિષયના જ્ઞાનનું અસ્તિત્વ સંભવિત થતું નથી. આથી બાહ્ય પદાર્થોનું અસ્તિત્વ વાસ્તવિક માનવું જોઈએ.
डवे सूत्र४।२ द्रव्याहार्नु सक्ष छ-"गुणाण मासओ" त्याहि ।
न्य-क्यार्थ-गुणाणमासओ दव्वं-गुणानाम् आश्रयः द्रव्यम् गुगाना र साधार હેય છે તેજ દ્રવ્ય છે. કેમકે, તેમાં જ્ઞાન, દર્શન, ચારિત્ર, સુખ, ઉપયોગ આદિ વિશેષ ગુણ અને અસ્તિત્વ, વતુ આદિ સાધારણ ગુણ રહે છે. આજ પ્રમાણે ધર્માદિક દ્રવ્યોમાં ગતિ, હેતુત્વ, આદિ વિશેષ ગુણ અને અસ્તિત્વ, દ્રવ્યત્વ,
યત્વ રહે છે, આ પ્રમાણે ગુણેના આશ્રયભૂત દ્રવ્યહેાય છે આ લક્ષણ ઠીક છે. આ ' બૌદ્ધોનું એ મંતવ્ય નકામું થઈ જાય છે. તેઓ એવું કહે છે કે, રૂપાદિક