Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० २६ आहारत्यागस्य षट्कारणानि ___ अथ यैः कारणैर्भक्तादिग्रहणं न कर्तव्यं, तानि कारणानि प्रस्तुवन् पाहमूलम्-निग्गथो धिइंलंतो, निग्गंथी विनं करिज छहिं च ।
ठाणेहिं तु इमेहि अणतिषणा ये से होई ॥३४॥ छाया-निग्रन्थो धृतिमान् निर्ग्रन्थी अपि न कुर्यात्पड्भिरेव ।
स्थानस्तु एभिः, अनतिक्रमणं च तस्य भवति ॥ ३४ ॥ टीका-'निग्गंथो ' इत्यादि
धृतिमान् धर्माचरणं प्रति धैर्ययुक्तो निर्ग्रन्थः साधुः, धृतिसती निर्ग्रन्थीसाध्वी, साऽपि एभिः अनन्तरं वक्ष्यमाणैः पइभिरेव स्थानस्तु भक्तपानगवेषणं न कुर्यात् । तस्य फलमाह- अणतिकमणा' इत्यादि । तस्य निर्ग्रन्थस्य तस्या निग्रन्थ्याश्च अनतिक्रमणं संयमयोगानामनुल्लङ्घनं भवति ॥३४॥ लिये-आहारपानीका लेना आवश्यक है। धर्मध्यानकी चिन्ता भी जब तक आहारपानी न मिल जावे तबतक निश्चिन्तरूपसे नहीं सधती है। अतः इस ध्यानको चिन्ताके लिये आहारपानीका लेना आवश्यक है। ये छह कारण हैं।इन छह कारणांको लेकर मुनि आहार पानीकी गवेषणा करें॥३३॥
जिन कारणोंसे भक्त आदिका ग्रहण साधुको नहीं करना चाहिये सूत्रकार उन कारणोंको कहते हैं-'निंग्गंथो' इत्यादि।
अन्वयार्थ-(धीइसंतो-धृतिमान् ) धर्माचरणके प्रति धैर्यशाली (निग्गंथो-निग्रन्थः ) निग्रन्थ साधु अथवा धृतिमती (निग्गंथी-निर्ग्रन्धी) साध्वी ये दोनों भी (इमेहि-एभिः) इस वक्ष्यमाण (छहिं एक ठाणेहिंषभिरेवस्थानः) छह स्थानोंके उपस्थित होने पर (न करिज्ज-न कुर्यात् ) પ્રાણના પરિત્રાણને માટે આહાર પણ લેવા આવશ્યક છે. ધર્મધ્યાનની ચિંતા પણ જ્યાં સુધી આહાર પાણી ન મળે ત્યાં સુધી નિશ્ચિત રૂપથી સાધી શકાતી નથી. આથી આ ધ્યાનની ચિંતાના માટે આહાર પાણીનું લેવું આવશ્યક છે. આ છે કારણ છે. આ છ કારણેને લઈને મુનિ આહાર પાણીની ગવેષણ કરે. ૩૩
જે કારણેથી ભક્ત આદિનું ગ્રહણ સાધુએ ન કરવું જોઈએ એ કારણેને सूत्रा२ मतावे छे--" निगंथो" त्याह!
___मन्वयार्थ:-धिइमंतो-धृतिमान् घायराना त२६ संपूर्णपणे धैर्यशाणी निगंथो-निग्रन्थः निर्गय साधु मा प्रतिभती निग्गंथी-निम्रन्थी सावी ये भन्ने ५ इमेहि-एभिः २॥ १क्ष्यमा छहि एव ठाणेहिं-षड्भिरेव स्थानः छ स्थानाना उपस्थित थवाथी न करिज्ज-न कुर्यात् मायाननी गवेषण न रे.