Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
- उत्तराध्ययनसूत्रे दिकं च समीचीनम् ' इत्यादिरूपेण यः स्वात्मानं बहु मनुते, स ऋद्धिगौरविक उच्यते । एतादृशः शिष्यो गुरोरादेशेन प्रवर्तते इति । तथा-अत्र-दुशिष्याधिकारे एकः कश्चित् रसगौरवः-रसे=मधुरादिरसे गौरवं यस्य स तथा,-रसलोलुपो भवति । एतादृशो हि वालग्लानादिभ्यः समुचिताहारदाने तपोऽनुष्ठानादौ च न प्रवर्तते । तथा-कश्चिदेकः सातगौरविका-साते-सुखे गौरव-प्रतिवन्धः-सात गौरवं, तदस्त्यस्य-सातगौरविका सुखेच्छुर्भवति । एवंविधः शिष्यो विहारं कत्तु न शक्नोति । तथा-एकः कश्चित् सुचिरक्रोधनः दीर्घरोपी भवति । एतादृशो हि तपः क्रियाऽनुष्ठानकरणे समर्थों न भवति ॥९॥
किं चमूलम्--भिक्खालेसिए एंगे, एंगे ओमाण भीरुए थेद्धे ।
एंगं च अणुसीसम्मि, हेऊहिं कारणेहिं यें ॥१०॥ वस्त्र पात्रादिक बहुत अच्छे हैं' इत्यादि रूपसे अपने आपको बहुत अच्छा मानता है, ऐसे साधुको ऋद्धि गौरविक कहते हैं। ऐसा ऋद्धि गौरविक साधु अपने गुरुके आदेशानुवर्ती नहीं होता है । कोई (एगे-एकः) एक साधु ऐसा होता है जो (रसगारवे-रसगौरवः) रसमें लोलुप होता है । ऐसा रसलोलुपी साधु बाल ग्लान आदिकके लिये आहार देनेमें एवं तपस्याके अनुष्ठान करने में प्रवृत्ति नहीं करता है। (एगे-एकः) कोई एक साधु (सायागारविए-सातगौरविकः) ऐसा होता है जो सुखसे लिया होता है जो आचार्यकी आज्ञामें नहीं चलता है। कोई एक साधु (सुचिरकोहणे-सुचिरक्रोधनः ) दीर्घ रोषी होता है । एसो साधु तप संयमकी क्रियाका अनुष्ठान करनेमें समर्थ नहीं होता है ॥९॥ ઘણાં સારા છે. ઈત્યાદિ રૂપથી પોતે પોતાની જાતને ખૂબ જ ઉચી માને છે એવા સાધુને ઋદ્ધિના ગૌરવવાળા કહેવામાં આવે છે ઋદ્ધિનું આ પ્રમાણે गौरव ४२२ साधु पोताना गुरुना माहेश प्रमाणे वतता नथी. ध एगेएक साधु सेवा डाय छ है, रे रसगारवे-रसगौरवः रसमा वारपाय છે. એવા રસલોલપિ સાધુ બાલપ્લાન આદિના માટે આહાર આપવામાં અને तपस्यानु मनुष्ठान ४२वामा प्रवृत्ति ४२ता नथी. एगे-एकः अधमे साध सायागारविए-सातगौरविक. मेवा डाय छे , रे भनमाल लायन दानन्यायायनी माज्ञा प्रमाणे यावती नयी, असे साधु सुचिरकोहणेसुचिरक्रोधनः भूम होध ४२नार हाय छे, मेवा साधु त५ सयभनी ठिया
न ४२पाभा समय ता नथी. ॥८॥