Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ वस्पतिकायजीवनिरूपणम् ___ तथा-वलयानि लतावलयानि-नारिकेलकदल्यादीनि, तेषां हि शाखान्तराभावेन लतात्वं, वलयाकारत्वेन च वलयत्वं ज्ञेयम् । पर्वगाः इक्ष्वादयः, कुहुणाःभूमिस्फोटाः, छत्राकाराः, जलरुहा:-पङ्कजादयः, तथा-ओषधयः शाल्यादयः, हरितकायाः हरितानि-तन्दुलेयकादीनि पत्रशाकानि, तान्येव कायाः शरीराणि येषां ते तथा, च शब्दः स्वगतानेकभेदमूचकः, एते प्रत्येकशरीरा इत्याख्याता:तीर्थकरादिभिः कथिता बोद्धव्याः ॥९६॥
साधारणशरीरानाहमूलम्-साहारणसरीराओऽणेगहा ते पकित्तिआ।
आलुए मूलए चेव, सिंगबेरे तहेवे य ॥ ९७ ॥ हरिली सिरिली सिस्सिरिली, जावईकेय कंदैली। पलंडु-लसुण कंदे य, कंदली ये कुटुंबए ॥९८॥ लोहिणीहूँ ये थीहूँ ये, कुहगा ये तहे थे ।
कंदेय वैजकंदे य; कंदे सूरैणए तैहा ॥९९॥ आदि बल्ली, तथा घास आदि तृण, नारिकेल केला आदि लतावलय, इक्षु आदि पर्वसे ऊँगनेवाले पर्वग, छत्राकार भूग्निस्फोट कुहुण, कमल आदि जलरुह, शाली आदि ओषधि पत्रशाक आदि हरितकाय आदि ये सब (प्रत्येक शरीराः ओख्याता:) प्रत्येक शरीर हैं ऐसा तीर्थकर गणधरोंने कहा है। यह (बोद्धव्याः) जानना चाहिये। ये सब पूर्वोक्त वनस्पतियां प्रत्येक शरीर जीव हैं। तथा इन वनस्पतियोंके और भी अनेक अवान्तर भेद हैं वे भी सब प्रत्येक जीव हैं। यह बात "च" शब्द से प्रकट की गइ है।९५-९६॥ નાળિયેર, કેળ આદિ લતાવલઈ, ઈશ્ન આદિ પર્વથી ઉગવાવાળા પર્વ, છત્રીને આકારના ભૂમિફેટ કુહુણ, કમળ આદિ જળરૂહ, શાળી આદિ ઔષધિ, પત્રશાક આદિ હરિતકાય વગેરે. આ સઘળા પ્રત્યેક શરીર છે. આ પ્રમાણે તીર્થકર ગણધએ કહેલ છે. એ જાણવું જોઈએ. આ સઘળી ઉપર કહેલી વનસ્પતિ પ્રત્યેક શરીર જીવ છે તથા એ વનસ્પતિયે ના બીજા પણ અનેક આવતર ભેદ છે એ સઘળા પણ પ્રત્યેક શરીર જીવ છે. આ વાત “ શબ્દથી प्रगट ४२वाम मावी छ. ॥ ६५-८६ ॥