Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ मनुजनिरूपणम्
९०३
टीका- 'मण्या दुविह भेया उ' इत्यादि
मनुजा: = मनुष्यास्तु द्विविधभेदाः = द्विमकारभेदवन्तः भवन्ति । तान् द्विनकारकान् मनुजान् मे= मम कीर्तयतः समीपे शृणु । मनुजा द्विविधा भवन्ति, संमूर्छिमाः, गर्भव्युत्क्रान्तिकाश्चेति ॥ १९४ ॥
तत्र ये गर्मव्युत्क्रान्तिकाः -- गर्भेव्युत्क्रान्तिर्येषां ते तथा, ते तु त्रिविधा व्याख्याताः । कर्माकर्म भूमाथ इह भूमशब्दस्य प्रत्येकमभिसम्बन्धात् कर्मभूमा अकर्मभूमाश्चेति । तत्र - कर्मभूमाः कर्मप्रधाना भूमिर्येषां ते, भरतैरावतविदेहक्षेत्रजा इत्यर्थः । तथा अकर्मभूमाः–कर्माणि - कृषिवाणिज्यादीनि न सन्ति येषां ते अकर्म
अब मनुष्योंके विषय में कहते है--'मया' इत्यादि ।
अन्वयार्थ - - (मणुयादुहि भेयाउ - मनुजाः द्विविध सेदाः) मनुष्योंके दो भेद है | ( लेकिओ से सुण-तान कीर्तयतः से शृणु) मैं उन भेदों को कहता हूं-सो सुनो । (समुच्छिमाय मणुया गन्भवक्कंतिया तहा- संमूच्छिमाञ्च मनुजाः गर्भव्युत्क्रान्तिकास्तथा) एकतो संमूच्छिममनुष्य, दूसरे गर्भज मनुष्य इस प्रकार ये दो भेद मनुष्यों के है ॥ १९४ ॥
अन्वयार्थ -- इनमें (जे - ये) जो (गन्भवतिया ते तिविहा विद्याहियागर्भव्युत्क्रान्तिकाः ते त्रिविधाः व्याख्याताः) गर्भज मनुष्य हैं वे तीन प्रकारके कहे गये है । (कम्म अकम्प भूमाय तहा अन्तरद्दीवया - कर्माकर्मभूमाश्च तथा अन्तरद्वीपजाः ) कर्मभूम अकर्मभूम तथा अन्तर द्वीप । कर्मभूमि में जो उत्पन्न होते हैं वे कर्मभूम मनुज हैं । भरतक्षेत्र ऐरावतक्षेत्र एवं महाविदेहक्षेत्र ये कर्मभूमियां हैं। इनमें जो मनुष्य उत्पन्न होते हैं उन्हें कर्मभूम कहा है । जिनमें कृषि, वाणिज्य आदि
હવે મનુષ્યેાના વિષયમાં કહે છે— मणुया " इत्यादि !
अन्वयार्थ – मणुया दुविहभेयाउ - मनुजाः द्विविधभेदाः मनुष्योना मे लेह छे ते कित्तयओ मे सुण-तान् कीर्तयतः मे श्रृणु हुं मे लेहोते हुहुं छु ं ते सांलणे. संमुच्छिमा य मणुया गव्भवकंतिया तहा - संमूच्छिमाश्च मनुजाः गर्भव्युत्क्रान्तिकास्तथा ૧ સમૂછિમ મનુષ્ય, ખીજા ગજ મનુષ્ય આ પ્રમાણે મનુષ્યના બે ભેદ છે. ૧૯૪ अन्वयार्थ—मामां जे- ये े गव्भवक्कंतिया ते तिविहा वियाहिया - गर्भव्युक्रान्तिकाः ते त्रिविधा. व्याख्याताः गर्ल मनुष्य ते त्रयु प्राश्ना उहेस छे. कम्म अकम्मभूमाय तहा अन्तरदीवया - कर्माकर्मभूमाञ्च तथा अन्तरद्वीपजाः भभूमि, અકર્મ ભૂમિ તથા આંતરદ્વીપજ. કર્મભૂમિમાં જે ઉત્પન્ન થાય છે તે ક ભૂમ મનુષ્ય છે. ભરતક્ષેત્ર, ઐરાવતક્ષેત્ર, અને મહાવિદેહ ક્ષેત્ર, આ ત્રણે ફ ભૂમિછે. આમાં જે મનુષ્ય ઉત્પન્ન થાય છેતેને કભૂમ કહેલ છે. જેનામાં