Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २६ प्रतिलेखनादोषा
७५
भागत्रयमपि त्रित्रिर्यतनया प्रमार्जयेदिति नव खोटा इति । यथा सम्मुखभागस्य व खोटास्तथा अपरभागस्यापि नव खोटा भवन्ति । परन्तु तेपामविवक्षयात्र नवैव खोटा उक्ता इति । तथा च - पाणिप्राणिविशोधनं- पाणिविशोधनं प्राणिविशोधनं चेत्यर्थः, तत्र हस्तद्वयस्य प्रतिलेखनं पाणिविशोधनम् २४ | पाणौ स्थिता ये प्राणिन = कुन्ध्यादयस्तेषां विशोधनं यतनातः एकान्तस्थाने परिष्ठापनं प्राणिविशोधनम् २५|
उपरिनिर्दिष्टाः प्रतिलेखनाभेदाः पञ्चविंशतिर्भवन्ति । तथाहि - ऊर्ध्वंस्थिरम् अत्वरितम्' इति त्रयो भेदाः, ' अनचितादयश्च चत्वार इति सप्त । 'पट् पुरिमाः” इतित्रयोदश । ' नत्र खोटाः' इति द्वाविंशतिः । ' पाणिद्वयस्य विशोधनम् ' इति
की प्रतिलेखना करते हुए यदि किसी भाग में जंतुको देखे तो यतनापूर्वक तीनों भागों की तीन बार प्रमार्जना करे । इस प्रकार नौ खोटा हुए । - प्रकार सामने के भाग में नौ बार प्रमार्जना रूप नव खोटाका निरूपण किया है, उसी प्रकार वस्त्र अपर भागमें भी नव खोटा होते हैं । परन्तु उनकी यहां विवक्षा नहीं की है । उसके बाद ( पाणी पाणि विसोहणंपाणि प्राणिविशोधनम् ) दोनों हाथों का प्रतिलेखनरूप विशोधन करें और हाथ पर स्थित जो कुन्थु आदि प्राणी हों उनका विशोधन अर्थात् एकान्त स्थान में परिष्ठापन करे ।
ऊपर कही हुई प्रतिलेखनाओंके भेद पच्चीस होते हैं । वे इस प्रकार हैं - 'ऊर्ध्व, स्थिर अत्वरित' ये तीन भेद, 'अनर्तित - अवलित अननुबन्धि और अमोसलि' ये चार भेद, दोनों मिलाकर खात हुए । 'छ पुरिम 'तेरह, 'नौ खोटा' बाईस, 'दोनों हाथोंका विशोधन' चौबीस, 'एक
"
ત્રણે ભાગેાની પ્રતિલેખના કરતી વખતે જો કાઈ ભાગમાં જીવજંતુ દેખાય તે તેને યતનાપૂર્વક ત્રણે ભાગેને ત્રણ ત્રણ વખત પ્રમાર્જન કરે. આ પ્રમાણે નૌ ખાટા થયા. જે પ્રમાણે સામેના ભાગમાં નવ વખત પ્રમાર્જનરૂપ નૌખાટાનુ •નિરૂપણ કરેલ છે એજ પ્રમાણે વર્ષના બીજા ભાગમાં પણ નોખાટા થાય છે. परंतु तेनी खड़ी विवक्षा रेल नथी. मा पछी पाणी पाणिविसोहणं - प्राणि प्राणिविशोधनम् भन्ने हाथो प्रतिमनइय विशोधन १२ भने हाथ उपर જો કેાઈ જીવજંતુ આદિ પ્રાણી બેઠેલ હાય તા એનું વિશેાધન અર્થાત નિય એવા સ્થળે પરિષ્ઠાન કરવુ
ઉપર કહેવામાં આવેલ પ્રતિલેખનાઓના ભેદ પચીસ હાય છે, તે આ अभाये छे. " उर्ध्व, स्थिर, अत्वरित " मेन लेह, मन्नेने भेजवतां सात थया. 'छ पुरिभ,' तेर, 'नौपोटा' मावीस, 'म'ने हाथो विशोधन' थोवीस,