Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे
'७६
चतुर्विंशतिः । तथा-'प्राणि विशोधनम् एकः' इति पञ्चविंशति भेदाः २५। आरभटादयस्तु त्रयोदशविधाः प्रतिलेखनादोषाः, अतो न तेषां प्रतिलेखनात्वेन ग्रहणमिति ॥ २५ ॥ प्रतिलेखनादोषत्यागार्थमाह
मूलम् - आरभंडा सम्मद्दा, वज्जेयैव्वा ये मोसेली तइ । पफोडणा चउत्थी, विक्खित्ता वेईंया छुट्टी ॥२६॥ छाया - - आरभटा सम्मर्दा, वर्जयितव्या च मौशली तृतीया । प्रस्फोटना चतुर्थी, विक्षिप्ता वेदिका षष्ठी ॥ २६ ॥ टीका- आरभडा ' इत्यादि ।
मुनिना आरभटा विपरीतकरणरूपा प्रतिलेख्यमानवस्त्रं समग्रमप्रतिलेख्य तदन्तराले शीघ्रं शीघ्रमन्यान्यवस्त्रग्रहणरूपा च वर्जयितव्या । उक्तं च—“वितं
भेद हस्तस्थित कुन्थु आदि प्राणियोंका एकांत में परिष्ठापनरूप प्राणिविशोधन ' पच्चीस, इस प्रकार पच्चीस भेद प्रतिलेखनाके हैं । 'आरभटा आदि तेरह प्रकार तो प्रतिलेखनाके दोषके हैं, अतः उनका प्रतिलेखना रूपसे ग्रहण नहीं होता है ॥ २५ ॥
प्रतिलेखनामें दोषों के त्याग निमित्त सूत्रकार कहते हैं" आरभडा ' इत्यादि -
अन्वयार्थ - मुनिको (आरभडा - आरभटा) विपरीत करनेरूप आरभट दोषका परित्याग कर देना चाहिये - अर्थात् - प्रतिलेख्यमान समग्र aahी प्रतिलेखना नहीं करके बीच में ही अन्य अन्य वस्त्रोंको प्रतिलेखना के लिये शीघ्रता से लेते रहना इसका नाम 'आरभटा' दोष है यह दोष प्रतिलेखनामें मुनिको छोड़ देनी चाहिये । कहा भी है
એક ભેદ હાથ ઉપર ચાંટેલા જીવજંતુ આદિ પ્રાણીયાના એકાંતમાં પરિાપન રૂપ પ્રાણી વિશેાધન’પચીસ, આ પ્રમાણે પચીસ ભેદ પ્રતિલેખનાના છે. ८८ आरभटा ” આદિ તેર પ્રકારના પ્રતિલેખનાના દેષ કહેલ છે. આથી તેનું પ્રતિલેખના રૂપથી ગ્રહણ થતું નથી. રા
प्रतिसेय्मनाभां होषोना त्याग निमित्त सूत्रभर हे छे- “आरभडा" इत्यादि. अन्वयार्थ — भुनिने आरभडा-आरभटा विपरीत उरवा३य भारलट होषना પરિત્યાગ કરી દેવા જોઈએ અર્થાત્ પ્રતિલેખ્યમાન સમગ્ર વસ્ત્રની પ્રતિલેખના ન કરતાં વચમાં જ ખીજા ખીજા વસ્ત્રોને પ્રતિàખનાના માટે જલઢી જલદી લેતાં જવાં એનુ નામ આરભટા દોષ છે. આ દોષ પ્રતિલેખના વખતે મુનિચે છેડી દેવા જોઈએ. કહ્યું પણ છે—
"