Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ देवानामोयु स्थितिनिरूपणम्
'जोइसेसु' इति षष्ठयथें सप्तमी, ज्योतिष्माणामित्यर्थः । वर्पलक्षणवाधिकमेकं पल्योपममुत्कृष्टा स्थितिः । इयं चन्द्रापेक्षयाऽभिहितम् । सूर्यस्य तु वर्पसमा धिकं पल्योपममायुः, ग्रहाणां तदेव, नक्षत्राणां तस्यैवार्धे, तारकाणां तच्चतुर्थभाग इति बोध्यम् । पल्योपमाष्टमभाग=पल्योपमस्याष्टमं भागं जघन्यिका जघन्या, एक सागरोपमकी, तथा उत्तरार्धके अधपति बलि नामक असुरेन्द्रकी स्थिति एक सागरोपमसे कुछ अधिक है। तथा जघन्य स्थिति दश दश हजार वर्षकी है। यहां जो जघन्य स्थिति कही गई है वही स्थिति किल्विपकोंकी भी जाननी चाहिये । कारणकी स्थिति प्रभाव आदिकोंका साथ ही हास होता है। इसी तरह आगे भी ऐसा ही समझना चाहिये ।। २१८ ॥ ____ अन्वयार्थ-(वंतराणं-व्यन्तराणाम् ) व्यन्तर देवोंकी (उकोसेणउत्कृष्ट (ठीई-स्थितिः ) स्थिति (एणं पलियोवसं-एक पल्योपमम् ) एक पल्योपमकी है । तथा (जहन्नेणं-जघन्येन) जघन्य स्थिति (दसवाससहस्सिया-दश वर्ष सहस्त्रिका ) दश हजार वर्षकी है ॥ ११ ॥
अन्वयार्थ (जोइसेसु-ज्योतिष्कपु) ज्योतिष्क देवोंकी स्थिति (उक्कोलेण-उत्कर्षण) उत्कृष्टकी अपेक्षा(वासलक्खेण साहियं-वर्पलक्षेणसाधिकम् ) एक लाख वर्ष अधिक ( एगं पलियोवमं-एक पल्योपमम् ) एक पल्योपस प्रमाण है। तथा (जहनिया-जघन्यका) जघन्यकी अपेक्षा आयुस्थिति (पलियोवमभाग-पल्योपमाष्टम भागम् ) पल्यका आठवां અધિપતિ અમર નામના અસુરેન્દ્રની સ્થિતિ એક સાગર પમની વધા ઉત્તરાર્ધના બલિ નામની અસુરેન્દ્રની સ્થિતિ એક સાગરોપમથી રેડી વધુ છે. તથા જઘન્ય સ્થિતિ દસ દસ હજાર વર્ષની છે. અહી જે જઘન્ય સ્થિતિ બતાવવામાં આવેલ છે એજ સ્થિતિ કિવીપકેની જાણવી જોઈએ. કાર છે કે, સ્થિતિ પ્રભાવ આદિકનો સાથે જ હાલ થાય છે. આ પ્રમાણે આગળ પર આવું જ સમજવું જોઈએ. એ ર૧૮ છે
सन्या-वंतराणं-व्यन्तराणाम् व्यत२ वानी उसे गठिई-स्थितिः स्थिति एगें पलियोवम-एक पल्यापमम् मे ५६यानी नयः जहन्नेणं-जघन्येन धन्य स्थिति दसवाससहन्मिया-दास नन्विा र વર્ષની છે. ૨૧૯
___ अन्वयार्थ-जोइसेसु-ज्योतिप्पु त्यति वोनी न - उत्कपेण टिनी मपेक्षा वासलवण मारिय- विम साम पंथी पधारे मे ५६।५म नाना - urs ५पेक्षा आयुस्थिति पलियोवमट्टमागे-पल्योपमा भागं ५५ .:. ई.