Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ. ३६ कन्दादिभावनानिरूपणम्'
.९५३ एतैः अनन्तरोपात्तै बवागमविज्ञानत्वादिभिः, कारणैः हेतुभिः, आलोचनां-शिष्यकृतातिचारप्रकाशनरूपं श्रोतुस् अहीं: योग्या भवन्ति, एवं भूता आचार्यादय आलोचना श्रवणफलं परेषां विशुद्धिलक्षणं संपादयितुं समर्था भवन्तीति भावः॥२६१॥ ___ इत्थयनशनस्थस्य यत् कृत्यं तत् सप्रसङ्गमुपदय, संप्रति पूर्वोदिष्टानां कन्दपादिभावनानां परिहारार्थ तत्स्वरूपमाह-- मूलम्-कंदपकुक्कुयाइं तह, लीलसहावहालविगहाहिं।
विल्हावितो व परं, कंदप्पं आवणं कुणइ ॥२६२॥ मंताजोगं काउं, भूईकम्मच जे पउंजंति । सायरसइड्डिहेडं, अभिओगं आवणं कुंणइ ॥ २६३॥ नाणस्ल केलीणं, धम्मायरियस्ल संघलापूर्ण । माई अवर्षणवाई, किविलियं भावणं कुणई ॥२६४॥ अणुबद्धरोलपसरो, तह ये निमितस्मि होई पडिलेवी ।
एएहिं कारणेहिं, आंसुरियं भावणं कुणइ ॥२६५॥ छाया---कन्दर्प कौक्रुच्ये तथाशीलस्वभावहासविकथाभिः ।
विस्मापयंश्च परं कान्दी भावनां करोति ॥२६२।। ग्रहण कराते हैं, अतः उनमें इतनी विशिष्ट योग्यता तथा ज्ञानादि संपन्नता होने से वे ही आलोचना सुनने के याग्य हैं-अर्थात् शिष्यजनोंका कर्तव्य है कि दोष आदि लगने पर वे अवश्य अपने आचार्य आदिके पास उसकी शुद्धि करनेके लिये आलोचना करें। आलोचनाका अर्थ भी यही है कि शुद्ध भावसे गुरुके समक्ष अपनी भूल प्रकट करना। इससे यह होता है कि भूलका शोधन हो जाता है और महाव्रतकी शुद्धि हो जाती है ।। २६१ ।। આથી એમનામાં એટલી વિશેષ ચોગ્યતા તથા જ્ઞાનાદિની સ૫નતા હોવાથી એજ આલેચના સાંભળવા યોગ્ય છે. અર્થાત શિષ્યજનનું કર્તવ્ય છે કે, તે દેષ આદિના લાગવાથી તેઓ ખાસ કરીને પોતાના આચાર્ય આદિની પાસે એની શુદ્ધિ કરવા માટે આલોચના કરે. આલોચનાને અર્થ પણ એજ છે કે, શુદ્ધ ભાવથી ગુરૂની પાસે પિતાની ભૂલને પ્રગટ કરવી આ પ્રમાણે કરવાથી લાભ એ થાય છે કે, ભૂલનું શેધન થઈ જાય છે. અને મહાવ્રતની શુદ્ધિ थानीय छ. ॥ २६१॥ उ० १२०