Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियशिनीटीका अ० ३६ शास्त्रोपसंहारः कान् उत्तराध्यायान्-उत्तराः-मोक्षसाधकत्वात् प्रधाना अध्यायाः अध्ययनानि विनयभृतादि नामकानि उत्तराध्यायास्तान् प्रादुष्कृत्य निर्वाणासन्नसमयेऽर्थतः प्रकटीकृत्य समुपदिश्य, परिनिर्वृतः सिद्धि प्राप्तः ॥२६७॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापालापक-प्रविशुद्धनैकगद्यपद्य ग्रन्थनिर्मापक-बादिमानमर्दक-शाहू छत्रपति-कोल्हापुरराजप्रदत्त-" जैनशास्त्राचार्य "-पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्यश्री घासीलालबतिविरचितायाम् उत्तराध्ययनसुत्रस्य प्रियदर्शिन्याख्यायां व्याख्या यां " जीवाजीवविभक्तिनामकं " ट्त्रिंशत्तममध्ययनं संपूर्णम् ॥३६॥ ॥ उत्तराध्ययनसूत्रं सम्पूर्णम् ॥
सकल कल्याण साधक होनेसे भव्यजनों द्वारा स्वीकृत हुए हैं। भगवान् महावीर ज्ञातपुत्र थे। उन्होंने मुक्तिलक्ष्मीको प्राप्त किया है। इस प्रकार इस भगवदुक्त अर्थका उपसंहार करके श्री सुधर्मास्वामीको समझाकर इस अध्ययनको समाप्त किया है। "इति ब्रवीमि" पदोंका अर्थ पहिले लिखा जा चुका है।
उत्तराध्ययनसूत्र सम्पूर्ण
સાધક હોવાથી ભવ્યજનોએ સ્વીકાર કરેલ છે ભગવાન મહાવીર જ્ઞાતપુત્ર હતા. એમણે મુક્તિ લક્ષ્મીને પ્રાપ્ત કરેલ છે. આ પ્રમાણે આ ભગવદુકત અર્થને ઉપસંહાર કરીને શ્રી સુધર્માસવામીએ જમ્મુ સ્વામીને અધ્યયનને समास ४रेस छ. "इति ब्रवीमि" यहो। मथ PRIM 3415 गये थे.
ઉત્તરાધ્યયન સૂત્ર સંપૂર્ણ