Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
उत्तराध्ययनसूत्रे टीका-'वेमाणिया उ जे देवा' इत्यादि
ये तु वैमानिका देवास्ते द्विविधा व्याख्याताः। तद् यथा कल्पोपगा:कल्प्यन्ते, इन्द्र सामानिकत्रायस्त्रिंशकादिदशविधत्वेन देवा यत्र देवलोकेषु ते कल्पाः सौधर्मादयोऽच्युतान्ता देवलोकास्तान् उपगच्छन्ति-उत्पत्तिस्थानतया प्राप्नुवन्तीति कल्पोपगाः कल्पोपपन्ना इति यावत् , तथा कल्पातीताश्च कल्पान् उक्तरूपान् , अतीताः-कल्पेभ्यः सौधर्मादिभ्यो निष्क्रान्ताः, तदुपरिवर्तिस्थानोत्पन्नाः, एते तु सर्वे नवग्रैवेयकपञ्चानुत्तरविमानवासिनः सन्ति । इत्येते द्विविधा वैमानिकादेवा वोद्धव्याः॥२०८॥ • अब वैमानिक देवोंके भेद कहते हैं-'वेमाणिया' इत्यादि।
अन्वयार्थ-(जे वेमाणिया देवा ते दुविहां वियाहिया-ये वैमानिका देवा ते द्विविधा व्याख्याताः) जो वैमानिक देव हैं वे दो प्रकारके कहे गये है। (कप्पोवगा तहा कप्पाईया-कल्पोपगाः तथा कल्पातीताः ) एक कल्पोपपन्न तथा दूसरे कल्पातीत। जिनमें इन्द्र सामानिक, वायस्त्रिंशक आदि दश प्रकार के देवोंका-मर्यादा हो वे कल्प कहलाते है उनमें उत्पन्न होनेवाले देव कल्पोपपन्न हैं। सौधर्म देवलोकसे लेकर अच्युत देवलोक तकके देव कल्पोपपन्न कहे गये हैं। तथा जिन देवलोकों में इन दश प्रकारके देवोंकी मर्यादा नहीं होती है वहां के देव कल्पोतीत कहे जाते हैं। ये सब नौ ग्रैवेयक पांच अनुत्तर विमानके रहनेवाले हैं। ये विमान सौधर्म आदि देवलोकोंसे ऊपर हैं। इस प्रकार कल्पोपपन्न और कल्पातीतके भेदसे वैमानिक देव दो प्रकारके कहे गये हैं ॥२०८॥
हवे वैमानि हेवाना से हे छ-" वेमाणिया " त्या: ।
सन्या:-जे वेमाणिया देवा ते दुविया वियाहिया-ये वैमानिकाः देवा ते द्विविधा व्याख्याताः २ वैमानि व छे ते मे प्रा२ना सतावे छ कप्पोवगा तहा कप्पाईया-कल्पोपगाः तथा कल्पातीताः १. ४८५-न तथा २ ४६पातीत. જેમાં ઈન્દ્ર સામાનિક, ત્રાયશ્ચિંશ, આદિ દસ પ્રકારના દેવોની મર્યાદા હોય તે કહ્યું કહેવાય છે તેની અંદર ઉત્પન્ન થનારા દેવ કપ પન્ન છે. સૌધર્મ દેવલોકથી લઈને અચુત દેવલોક સુધીના દેવ કપ પન્ન કહેવાય છે તથા જે દેવલોકમાં આ દસ પ્રકારના દેવોની મર્યાદા નથી હોતી ત્યાંના દેવ કલ્પાતીત કહેવાય છે. આ સઘળા નવ ગ્રેવેયક, પાંચ અનુત્તર વિમાનમાં રહેવાવાળા છે. આ વિમાન સૌધર્મ આદિ દેવલેથી ઉપર છે આ પ્રમાણે કપ પન્નક અને કલ્પતીતના ભેદથી વૈમાનિક દેવ બે પ્રકારના કહેલ છે. જે ૨૦૮