Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे भेदान्नैरयिकाणां भेदा भवन्तीत्यतः पृथिवीभवनाह-रणाम इत्यादि । रत्नाभा-रलानां रत्नकाण्डस्थितानां भवनपतिभवनत्यानां च आसा-प्रभा यस्यां सा रत्नाभा-रत्नप्रभेत्यर्थः । कर्कराभा-
नारा लघुपाषाणलडप्पा तनाभा शर्कराप्रभेत्यर्थः । वालुकामा-बालुका- रेती' इति प्रसिद्धा. तछन् आमा-मना यस्यां सा वालुकामा: बालभानभेत्यर्थः. च आख्याता । १५७ !!
पनामा पङ्क कनः. तहदामा यस्यां ना तया, पडसमेत्यर्थः । धनाभा धृमप्रभा तत्र धूमनुल्यपुङ्गलपरिणानसद्भावात् ५. तम इनि तम. प्रभा तमोरूपा विधाः सप्तर पृथिवीषु भवंति नारकी जीव सान प्रकारके हैं और ये सात पृथिवियों-नरकों में रहते हैं: वे सात पृथियो ये हैं। रयणाभरत्नाभा) रत्नप्रभा सिझराभा-शरामा) शर्कराप्रभा (बालुयाभावालुकामा) वालुकाममा ॥१५॥
(पंकाभा-पजामा) पप्रभा (धूमामा-धृमामा) धूमप्रभा (तमातमः) तमःप्रभा तमतमा-तमलमा तमललामभा। रत्नप्रभा पृथिवीमें भवनपति देवोंके आवासस्थान हैं। ये आशसस्थान रत्नाके बने हुए हैं। इनकी प्रभा इस पृथिवीमें व्याप्त रहती है अतः उससे इस पृथिवीका नाम रत्नप्रभा ऐसा पड़ा है।११ शर्करा नाम लघु पाषाण खंडोंका है। इनकी आमाके सप्लान दूसरी भूमिकी आभा है। इससे उसका नाम शर्करा प्रभा है।। रेतीके लमान जीस भूमिती कान्ति है उसका नाम वालुकाप्रभा है ।३। पड़ नाल कीचड़का है। कीचडले समान जिसकी प्रभा है वह पंतप्रभा है।४। धूमले सदृश जिसकी प्रभा है वह धूमप्रभा भवन्ति नारयात दाछेने तेसात पृथवीन भाडेसात पृथवी प्रभाए छे-रणान-लाना रेल', सकरामा-वरामा २५ प्रना. वालुयामा-वाकाना पाया , पंचाना-पहाभा नाना-नानामप्रसा, मा-तनः तभप्रल', तनतना-तनस्वनः स्तनप्रा . ! १५ ॥
રત્નપ્રસા પૃથરીમાં લાપતિદેવોનું કાવાસસ્થાન છે. ૨. રસાવાસસ્થાન રત્નોનું કરેલ છે. આની પ્રજા આ ગ્રંથમાં વ્યાપ્ત રહે છે જેથી તે વડે આ પૂરતું જ રત્નપ્રા વુિં પડેલ છે. . ક. નામ પાષાણ
ડાનું છે તેની રાજના સમાન બીજી મિની રક્ષા છે જેથી તેનું નામ વર્કરામના છે. ૨. રેતીના જેવી જે સિની કતિ છે તેનું નામ કાલુપ્રસ છે . પંકના કાદવનું છે કાદવના જેવી જેની કાંતિ છે તે પંકા છે. ૪. ધુમાડાના જેવી જેની કાંતિ છે તે પ્રજા છે. ઇમપ્રલ નરકમાં