Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ० ३६ स्त्रोमोक्षनिरूपणम्
७७७ ननु पुरुषामिलापात्मनि वेदाख्ये भावे स्त्री शब्द आगमे प्रयुक्तो दृश्यते, इति शास्त्रेऽर्थान्तरदर्शनादन्योऽर्थस्तत्र कल्पनीयः, इति चेत् ।
शृणु, पुदुपाभिलापरूयो वेदः स्त्रीशब्दार्थ इति त्वया कथं निश्चितम् ? किं स्त्री वेद इति शब्द श्रवणमात्रादेव सोऽर्थी निश्चितः ? किं वा स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानात् ।
न तावत् 'स्त्रीवेदः' इति शब्द श्रवणमात्रात् सोऽर्थो निश्चेतुं शक्यते, यपत्र स्वी चासौ वेदश्च स्त्रीवेद इति समानाधिकरणसमासो भवेत् तदा स्त्री शब्दस्यार्थान्तरे वृत्तिर्भवेत् । स च समानाधिकरणसमासः किं वाधकाभावेन कल्पनीयः?, कि वा समासान्तरा संभवेन ? ।
यदि कहो कि पुरुपालिलापात्मक भाववेदमें स्त्री शब्द आगममें प्रयुक्त हुआ है, अतः स्त्री शब्दका यह भाववेदरूप स्त्री अर्थ हम मानलेंगे सो ऐसा कहना भी ठीक नहीं है, कारण कि 'स्त्री शब्दका पुरुषाभिलाषरूप भाव वेद यह अर्थ है, यह बात आप कैले निश्चित करते हैं ? क्या 'स्त्रीवेद' इस शब्दके अवणमानसे ही अथवा स्त्रीत्वके पल्यशत पृथक्त्व पर्यन्त अवस्थानके अभिधानसे ?। ___ यदि प्रथमपक्ष अंगीकार करो सो ठीक नहीं है कारण कि 'स्त्रीवेद' इस शब्दके श्रवणमात्रले भाववेदरूप स्त्री अर्थ निश्चित नहीं होता है। हां यदि "स्त्रीचासौ वेदः-स्त्रीवेदः" ऐसा समानाधिकरण समास होता तो स्त्री शब्दकी अन्य अर्थमें वृत्ति हो सकती। यहां ऐसा समानाधिकरण समास बाधकामाबले कल्पनीय हुआ है या अन्य समासके यहां अभावसे हुआ है। यदि कहो कि वाधकके अभावसे समानाधिकरण
જે કહે કે, પુરૂષાભિલાષાત્મક ભાવેદમાં સ્ત્રી શબ્દ આગમમાં પ્રયુકત થયેલ છે. આથી સ્ત્રી શબ્દને આ ભાવદરૂપ સ્ત્રી અર્થ અમે માની લઈશું. તે આમ કહેવું એ પણ ઠીક નથી. કારણ કે, આ શબ્દને પુરૂષાભિલાષરૂપ ભાવવેદ આ અર્થ છે એ વાત આપ કઈ રીતે નિશ્ચિત કરી શકે છે ? શું “ી વેદ” આ શબ્દના શ્રવણ માત્રથી જ અથવા સ્ત્રીત્વના પદ્યશત પૃથકત્વ પર્યત અવરથાના અભિધાનથી ?
જે પ્રથમ પાને અંગિકાર કરે તે એ ઠીક નથી. કારણ કે, “સ્ત્રીવેદ આ શબ્દના શ્રવણ માત્રથી ભાદરૂપ સ્ત્રી અર્થ નિશ્ચિત થતું નથી. હા જે "बी चासो वेदः-स्त्रोवेदः" मे समानाधि४२६ समास न तो श्री नी અન્ય અર્થમાં વૃત્તિ થઈ શક્ત. પરંતુ અહીં એવું સમાનાધિકરણ સમાસ બાધાભાવથી કપનીય થયેલ છે કે, અન્ય સમાસના : અભાવથી થયેલ છે.
१०९८