Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०२
उत्तराध्ययनसूत्रे सकलकर्मक्षयरूपो मोक्षस्तथा लोकाग्रे गमनं सिद्धत्व प्राप्तिश्चेति पूर्वापरकालविभागो नास्ति । उक्तञ्च
द्रव्यस्य कर्मणो यद्वद् , उत्पत्यारम्भवीतयः।
समं तथैव सिद्धस्य गतिमोक्षभवक्षयाः ॥ १ ॥ इति ।। ५७ ॥ लोकाग्रे गत्वा सिध्यन्तीत्युक्तम् , लोकाग्रं च ईपत्माग्भारायाः पृथिव्या उपरीति यस्मिन् प्रदेशे यत्संस्थाना यत्प्रमाणा यद्वर्णा च साऽरित, तदाहमूलम्-बारसहिं जोयणेहि, सव्वंटस्सुरिं भवे ।
ईसीपब्भारनामांउ, पुढवी छत्तसंठिया ॥ ५८॥ छाया-द्वादशभिः योजनैः, सर्वार्थस्य उपरि भवति ।
ईपत्माग्भारनामा तु, पृथिवी छत्र संस्थिता ॥ ५८ ।। टीका-'बारसहि' इत्यादि।
सर्वार्थस्य= सर्वाऽर्थनाम्नो विमानस्य ' अनुत्तरविमानस्येत्यर्थः । उपरिसकल कर्मक्षयरूप मोक्ष तथा लोकके अग्रभागमें गमन एवं सिद्धत्वकी प्राप्ति हो जाती है। यहां पर पूर्वापर कालका विभाग नहीं होता है। उक्तंच
"द्रव्यस्थ कर्मणो यद् उत्पत्त्यारं लवीतयः।।
समं तथैवसिदस्य गतिमोक्षलवक्षयाः॥१॥" इति। लोकके अग्रभागमें प्राप्त होकर वे सिद्ध हो जाते हैं सो यह लोकका अग्रभाग ईषत्प्रारभारा पृथिवीके ऊपर है ।।५७॥
अब यह पृथिवी जिस प्रदेशमें जिस संस्थानवाली, जितने प्रमाणवाली तथा जिस वर्णवाली है इस बातको सूत्रकार कहते हैं
'बारसहि' इत्यादि
अन्वयार्थ- (सन्वट्ठस्सुचरि-सर्वार्थस्य उपरि) सर्वार्थ नामक अनुએને સઘળા કર્મોના ક્ષયરૂપ મોક્ષ તથા લેકના અગ્રભાગમાં ગમન અને સિદ્ધત્વની प्रातिथलय छे महीया पूर्वा५२ जना विमा यते नथी. उक्तंच
" द्रव्यस्य कर्मणो यद्वद्, उत्पत्यारंभवीतयः ।
समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः ॥ १॥ इति ॥ લોકના અગ્રભાગને પ્રાપ્ત કરીને તે સિદ્ધ થઈ જાય છે. તે આ લેકને અગ્રભાગ ઈષ~ાગ્રભારી પૃથવીના ઉપર છે, તે પ૭ |
હવે આ પૃથવી જે પ્રદેશમાં જે સંસ્થાનવાળી, જેટલા પ્રમાણવાળી તથા २ वानी छे वातन सूत्रधार मताव छ-" बारसहि" त्याहि ।
अन्वयार्थ -सव्वद्वस्सुवरि-सर्वार्थस्य उपरि सपाय नामना मनुत्त विभाननी ०५२