Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययन सूत्रे
ननु यत्र क्वचित् सुखमुत्पद्यते, तद् रूपादिविषयमाश्रित्यैवेति मोक्षकाले लोकाग्रे विषयाभावान्नास्ति सुखस्य सम्भवस्तत् कथं ' सिद्धां अतुलं मुखं सम्मा'ताः' इत्युक्तमिति चेत् ?, उच्यते - सुखशब्दस्य चत्वारोऽर्थाः सन्ति । उक्तं हि — लोके चतुष्विहार्थेषु, सुखशब्दः प्रयुज्यते ।
विषये वेदनाभावे, विपाके मोक्ष एव च ॥ १ ॥ सुखो वह्निः सुखो वायु विषयेवित्कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २ ॥
८१४
वर्गसे गुणित की जाय तो उसका सर्वाकाश-अर्थात् - लोकालोकरूप संपूर्ण आकाश में भी समावेश नहीं हो सकता है, अर्थात इतना सुख सिद्धों को है।
प्रश्न - जहां कहीं पर भी सुख उत्पन्न होता है वह रूपादिविषयको आश्रित करके ही उत्पन्न होता है इस प्रकार मुक्तिकालसें लोकके अग्रभागमें विषयको अभाव होनेसे सुखकी संभावना हो ही नहीं सकती है तो फिर ऐसा कहना कि - सिद्ध परमात्मा अतुल सुखको भोगते हैं' कैसे ठीक माना जा सकता है ? सो इसका उत्तर इस प्रकार है- देखो लोकमें सुख शब्द के चार अर्थ हैं
उक्तं च- "लोके चतुविहार्थेषु सुखशब्दः प्रयुज्यते । विषये वेदनाभावे विपाके मोक्ष एव च ॥ १ ॥ सुखो वह्निः सुखो वायुः विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः सुखितोऽस्मीति जन्यते ॥२॥
વથી ગુહુવામાં આવે તે એને સર્વાકાશ અત્–લાક લેાકરૂપ સંપૂર્ણ આકાશમાં પણ સમાવેશ થઈ શકે નહી. અર્થાત્-આટલુ સુખ સિદ્ધોને છે,
પ્રશ્ન—જ્યાં કાંઈ પણ સુખ ઉત્પન્ન થાય છે, તે રૂપાદિ વિષયને અશ્રિત અનાવીને જ ઉત્પન્ન થાય છે. આ પ્રમાણે મુકિતકાળમા લેાકના અગ્રભાગમાં વિષયને અભાવ હાવાથી સુખની સભાવના હોઈ શકે જ નહી છતાં પણુ એવું કહેવુ` કે, “ સિદ્ધ પરમાત્મા અતુલ સુખને ભાગવે છે. ” આ કઈ રીતે માની શકાય ? તે આને ઉત્તર આ પ્રમાણે છે—જીએ લેાકમાં સુખ शहना यार अर्ध छे उच्च
“लोके चतुविहार्थेषु. सुखशब्दः प्रयुज्यते । विषये वेदनाभावे, विपाके मोक्ष एवच ॥ १ ॥ सुखो वह्निः सुखो वायुः, विपयेष्विह कथ्यते । दुःखाभावे च पुरुष', मुखितोऽस्मिति मन्यते ॥ २ ॥