Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०१
प्रियदर्शिनी टीका अ० ३६ अलोके गत्यवरोधनिरूपणम्
अधस्तियंगथोर्ध्व च जीवानां कर्मजा गतिः ।
ऊर्वमेव तु ताद्धाद् भवति क्षीणकर्मणाम् ॥ १ ॥ तृतीय प्रश्नोस्योत्तरमाह-'हं' इति । इह-तिर्यग्लोकादौ शरीरं, त्यक्त्वा, तत्र लोकाग्रे, गत्वा सिध्यन्ति । निष्ठितार्थी अवन्ति । सिद्धत्वं प्राप्नुवन्तीत्यर्थः। 'चइत्ता, गंतूण' इत्यत्र — मुखं .व्यादाय स्वपिति ' इत्यादिवत् क्त्वा प्रत्ययस्य समानकाल एव प्रयोगः । इह हि-यस्मिन्नेव समये देहत्यागस्तम्मिन्नेव समये उनका क्यों नहीं होता है कि जिससे ये लोक के अग्रभाग में ही अव. स्थित रहते हैं ? उत्तर-तिर्यक गति अथवा अधोगति प्राणियों के कर्म के आधीन होती है । सिद्ध अवस्था में इस गति के कारणभूत कर्मों का सर्वथा अभाव हो जाता है अतः इनके अभावमें तिर्यक्गति वा अधोगतिसिद्धोंकी नहीं होती है। तदुक्तम्
__ अधस्तियंगधोवं च जीवानां कर्मजा गतिः।।
उर्ध्वमेव ताद्वात् भवति क्षीणकर्मणाम् ॥१॥ वे सिद्ध होनेवाली आत्माएँ (इहं-इह) इस तिर्यग्लोक आदिमें (बोदि चइत्ता-शरीरं त्यक्त्वा) शरीरका परीत्याग कर (तत्थ लोयग्गे गंतूण सिज्झइ-तत्र लोकाग्रे गत्वा सिध्यन्ति ) लोकके अग्रभागमें प्राप्त होकर सिद्ध हो जाती हैं। गाथामें "चइत्ता गंतूण" यहाँ " मुखं व्यादाय स्वपिति' इत्यादिकी तरह क्त्वा प्रत्ययका समान कालमें ही प्रयोग हुआ है। जीव जिस समय देहका परित्याग करता है उसी समयमें उसे અથવા અગમ એમનું કેમ થતું નથી કે જેનાથી એ લેકના અગ્રભાગમાં જ અવસ્થિત રહે છે ?
તિગ ગતિ અથવા અધોગતિ પ્રાણુઓની કર્મને આધીન હોય છે. સિદ્ધ અવસ્થામાં આ ગતિના કારણે ભૂત કર્મોને સર્વથા અભાવ થઈ જાય છે. माथी सना मनमा तियाति अथवा अति सिद्धोनी थनी नथी तदुक्तम्
अधस्तिर्यगधोधं च, जीवानां कर्मजा गतिः।
उर्ध्वमेव ताहात, भवति क्षीणकर्मणाम् ॥ १॥ એ સિદ્ધ થયેલી આત્માઓ - આ તિર્યંગ લોક આદિમાં ઘોર चइत्ता-शरीरं त्यक्त्वा शरीरने। परित्या ! ४ तत्थ लोयगे गंतूण सिज्मइ-तत्र लोकाने गत्या सिध्यति सोना मागमा प्रास न सिद्ध 45 तय छे. मायाम " चइत्ता गंतूण 'त्याहिनी भा वा प्रत्ययो समान wi જ પ્રયોગ થયેલ છે જીવ જે સમયે દેહને પરિત્યાગ કરે છે એજ સમયે