Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ0 ३६ जीवाजीवस्वरूपनिरूपणम्
१८७ क्षतया प्रतीतः, लोको व्याख्याता तीर्थकरादिभिर्विशेषतः कथितः" जीवाजीवानामेव यथायोगमाधाराधेयभावरूपेण वर्तमानानां लोकात्मकत्वात् । तथाअजीवदेश आकाशः धर्माधर्मादिद्रव्यवर्जितः केवलाकाशरूपोऽजीवदेश:-अलोको व्याख्यातः,-अलोक इति कथितस्तीर्थकरादिभिः। तथाचोक्तम्-धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत्क्षेत्रम् ।
ते द्रव्यैः सहलोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥२॥ इह जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह--- मूलम-दवओ खेतओ चेवे, कार्लओ भावओ तहाँ।
परूवणा तेसिं भवे, जीवाणं अजीवाण ये ॥३॥ छाया-द्रव्यतः क्षेत्रतश्चैव, कालतो भावतस्तथा ।
प्ररूपणा तेषां भवति, जीवानामजीवानां च ॥३॥ टीका-'दव्वओ खेत्तओ' इत्यादि
द्रव्यतः द्रव्यमाश्रित्य, इदं द्रव्यं एतावन्तश्च तद्भेदाः, इति । च-पुनः क्षेत्रतः कहते हैं-'जीवा चेव' इत्यादि । ____अन्वयार्थ-(जीवाचेव अजीवा य-जीवाश्चैव अजीवाश्च) जीव और अजीवरूप (एस-एषः) यह (लोए वियाहिए-लोकव्याख्यातः) लोक है ऐसा तीर्थकर भगवन्तोंने कहा है। यथायोग आधार आधेय भावरूपसे वर्तमानजीव और अजीवों में लोकात्मकता है। (अजीव देसमागासेअजीवदेशः आकाशम् ) अजीवका अंश अजीवदेश है और यह अजीव देश धर्माधर्मादिद्रव्य रहित केवल आकाश स्वरूप है। (अलोए से वियाहिए-अलोकः सः व्याख्यातः ) इसीको तीर्थकर आदि अलोक कहते हैं ॥२॥ अपना विमान प्रसाथी alita विलासने छ – “जीवा चेव" त्या।
मन्याथ-जीवाचेव अजीवा य-जीवाश्चैव अजीवाश्च ०१ मन म०१३५ एस-एषः मा लाए वियाहिए-लोकः व्याख्यातः । छे ये तीथ २ मा ગણધરએ કહેલ છે. યથાગ આધાર આધેય ભાવરૂપથી વર્તમાન જીવ न्मने मामा मत छ. अजीवदेसमागासे-अजीवदेशः आकाशम् मने। અંશ અજીવ દેશ છે અને એ અજીવ દેશ ધર્મ અધર્મ આદિ દ્રવ્ય રહિત B] | स्१३५ छ. अलोए से वियाहिए-अलोकः सः व्याख्यातः मान । तीथ ४२ मा uals / छे. ॥२॥