Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ स्पर्शसङ्गनिरूपणम्
रूक्षस्पर्शभङ्गानाह-- मूलम्-फासओ लुक्खए जे 3, भईए से उ वणओ।
गंधओ रेसओ चेवे, भाईए संठाणओ वि ॥ ४२ ॥ छाया--स्पर्शतो रूक्षको यस्तु, भाज्यः स तु वर्णतः ।
___ गन्धतो रसतश्चैत्र, भाज्यः संस्थानतोऽपिच ॥४२॥ टीका--'फासओ लुक्खए' इत्यादि--
गाथेयं सुगमा। रूक्षस्यापि माग्वत्सप्तदशभेदाः, एवं च कर्कशतः समारभ्यरूक्षपर्यन्तानामष्टानां प्रत्येकं सप्तदशभेदानां संमेलनेन स्पर्शपरिणतानां पत्रिंशदधिकं शतं (१३६) भङ्गा भवन्ति ॥४२॥
अथ संस्थानभङ्गान् निरूपयन् प्रथमं परिमण्डलसंस्थानभङ्गानाह---- मूलम्-परिमंडलसंठाणे, मईए से उ वणओ।
गंधओ रैलओ व सईए ले फासओ वि" ये ॥ अब रूक्षस्पर्शके भंगोंको कहते हैं-'फालओ लुखए' इत्यादि ।
अन्वयार्थ-(जे उ-यस्तु) जो स्कन्ध आदि (फासओ-स्पर्शतः) स्पर्शकी अपेक्षा (लुक्खए-रूक्षकः) रूक्षा स्पर्शवाला होता है (से-सा) वह (वण्णओ-वर्णतः) वर्णकी अपेक्षा (आइए-लाज्य:) विकल्पनीय होता है। इस तरह वह (गंधओ रसओ चेव विय संठाणओ सइए-गंधत: रस. तश्चैव अपि च संस्थानतः भाज्यः) गंधकी अपेक्षा, रसकी अपेक्षा तथा संस्थानकी अपेक्षा भी भाज्य होता है। इसके भी पहिलेकी तरह सत्रह भंग होते हैं। इस प्रकार कर्कशस्पर्शले लेकर रूक्ष स्पर्श पर्यन्त आठ स्पोंके प्रत्येकके सत्रह--सत्रह अंग मिलाकर स्पर्श गुण परिणामकी अपेक्षा एक सौ छत्तील १३६ भंग होते हैं ॥४२॥
हवे ३६ २५शना समान ४ -" फासओ लुक्खए'' त्याल. ___म-क्या-जे-यः २ २४३ मा फासओ-स्पर्शतः २५शनी मपेक्षा लुक्खए-रूक्षकः ३६ ५५शवाणा डाय छे से-सः ते वण्णओ-वर्णतः पानी अपेक्षा वि४६५नीय डोय छे. या प्रमाणे ते गंधओ रसओ विय संठाणओ भइए-गंधतः रसतश्चैव अपि च संस्थानतश्च भाज्यः अपनी अपेक्षा, २सनी अपेक्षा તથા સંસ્થાનની અપેક્ષાએ પણ ભાજ્ય થાય છે. આનાં પણ પહેલાંની માફક સત્તર ભંગ થાય છે. આ પ્રમાણે કર્કશ સ્પર્શથી લઈને રૂક્ષ સ્પર્શ પર્વત આઠ સ્પર્શીના દરેકના સત્તર-સત્તર ભંગ મેળવતાં સ્પશ ગુણ પરિણામની અપેક્ષાએ એકને છત્રીસ (૧૩) ભંગ થાય છે. જે ૪૨ છે