Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३६ स्त्रीमोक्षनिरूपणम्
७४ कादिरूपं, तत्र सिद्धाः, च-पुनः, अन्यलिङ्गे स्वलिङ्गापेक्षया अन्यत्-भिन्नं च तल्लिङ्ग च अन्यलिङ्गम् , शाक्यादिसम्बन्धिवेषः, तत्रसिद्धाः। तथैव' इति सयुच्चये, गृहिलिङ्गे-गृहिलिङ्ग-गृहस्थवेपः, तत्र सिद्धाः, मरुदेवीस्वामिनीवत्। चकारस्तु तीर्थातीर्थसिद्धाधनुक्तभेदबोधकाः, ततश्च-तीर्थसिद्धाः, अतीर्थसिद्धाः, इत्यादयो बोध्याः।
अथ स्त्रीमोक्षलबर्थनम् -- इह 'इत्थीपुरिससिद्धाय' इति वचनेन स्त्रीणामपि सिद्धिसंभव इत्युक्तम् । तत्र केचिद् वदन्ति-स्त्रीणां न मोक्षः, पुरुषेभ्यो हीनत्वात् , नपुंसकादिवत् , इति । अत्र ब्रमः-सामान्येनात्र धर्मित्वेनोपात्ताः स्त्रियो, विवादास्पदीभूता वा । आद्य पक्षे पक्षकदेशसिद्धसाध्यता, असंख्यातवर्षायुष्कदुष्पमादिकालोत्पन्नतिरश्चोदेव्य. सदोरकलुखवस्त्रिकादिरूप अनगारलिङ्ग सिद्ध, तथा अन्यलिङ्ग शाक्यादिवेष में सिद्ध, एवं मरुदेवी की तरह-गृहलिङ्ग में सिद्ध, तीर्थसिद्ध, अतीर्थसिद्ध इस तरह लिद्धोंके उपाधि भेद से अनेक भेद होते हैं।
अब स्त्री मुक्ति का समर्थन किया जाता है
गाथा में " इत्थी पुरिल सिद्धाय" इस पद से स्त्रियों को भी मुक्तिपद की प्राति समर्थित की गई है तो वह इस प्रकार से जाननी चाहियेकोई ऐसा कहते हैं कि 'स्त्रियों को मुक्ति नहीं होती है कारण कि वे पुरुष की अपेक्षा हीन हैं , जैसे नपुंसक आदि । इस पर यह पूछना है कि आप किन त्रियों में मोक्ष का अभाव सिद्ध करते हो क्या सामान्य त्रियों में अथवा किन्हीं विशेष स्त्रियों में यदि सामान्य स्त्रियों में शुक्ति प्राति का अभाव आप सिद्ध करते हो च गृहलिङ्गे सिद्धाः २०२६ तथा सहो२४भुमखिदि३५ मन॥२ सिमा સિદ્ધ, તથા અન્ય લિ શાક્ષાદિ વેષમાં સિદ્ધ, અને મરૂદેવીની માફક, ગૃહિ. લિમાં સિદ્ધ, તીર્થ સિદ્ધ, અતીર્થ સિદ્ધ આ પ્રમાણે સિદ્ધોના ઉપાધિ ભેદથી અનેક ભેદ હોય છે.
હવે સ્ત્રી મુક્તિનું સમર્થન કરવામાં આવે છે ___थामा " इत्थीपुरिस सिद्धा य" ॥ ५४थी लियोने पर मुड़ित पहनी પ્રાપ્તિનું સમર્થન કરવામાં આવેલ છે. તે આ પ્રકારથી જાણવું જોઈએ. કોઈ એવું કહે છે કે, સ્ત્રિયોને મુક્તિ થતી નથી. કારણ કે, તે પુરૂષની અપેક્ષાએ હીન છે. જે રીતે નપુંસક વગેરે આની સામે એ પૂછવાનું છે કે, આપ કઈ શ્વિના વિષયમાં મેક્ષને અભાવ સિદ્ધ કરે છે ? શું સામાન્ય સ્ત્રિમાં અથવા કોઈ વિશેષ સ્ત્રિમાં જે સામાન્ય સ્ત્રિમાં મુક્તિ પ્રાપ્તિનો અભાવ