Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ स्त्रोमोक्षनिरूपणम्
७५१ किं च-चेलख्य परिग्रहरूपत्वे -"जो कप्पा जिग्गंथीण पकतालपलंबेअभिन्ने" इत्यादि, निर्ग्रन्थ्या व्यपदेशश्चागमे न श्रूयेत। अतो न सचेलत्वेन चारित्रासंभवः। ___ एवं-" नास्ति स्त्रीणां मोक्षः, परिग्रहकत्वात् " गृहस्थवत्" इत्यनुमानं निराकृतं धर्मोपकरणवस्त्रस्यापरिग्रहत्वेन प्रसाधितत्वादिति।
॥इति चेलस्य चारित्राभावहेतुत्वनिराकरणम् ॥१॥ स्त्रीत्वमेव चारित्रविरोधीत्यङ्गीकृत्य स्त्रीषु चारित्रासंभव इत्यपि कथनं न युक्तम् । यतो-यदि स्त्रीत्वस्य चारित्रविरोधः स्यात् , तदा तासामविशेषेणैव प्रत्राकरती हुई वे परिग्रहवाली कैले मानी जा सकती हैं। लथा-चेलको परिग्रहरूप मानने पर "णोकप्पइ णिगंथीणं पक्के तालपलंचे अभिन्ने परिगाहित्तए" इल प्रकारले जो निर्ग्रन्थियोंका व्यपदेश आगममें लुनने में वा देखने में आता है वह नहीं आना चाहिये और आया है। अतः इस शास्त्रीय व्यपदेशले ऐला ही ज्ञात होता है कि लचेल होनेसे चारित्रका अभाव नहीं होता है। अतः जब वस्त्रमें परिग्रहरूपता नहीं आती है तब ऐसा बोलला कि "स्त्रीणां न मोक्षः परिग्रहवत्यात् गृहस्थवत्” गृहस्थकी तरह परिग्रह युक्त होनेसे स्त्रियोंको मोक्ष नहीं होता है" खण्डित हो जाता है। क्यों कि वस्त्र धर्मका उपकरण है अतः वह परिग्रहरूप नहीं है।
इसी तरह ऐसा कहना कि "स्त्रीत्वमेव चारित्रविरोधि" अर्थात स्त्रीपना ही चारित्रका विरोधी है" लो भी ठीक नहीं है कारण कि इस तरह यदि स्त्रीपने के साथ चारित्रका विरोध होता तो उन्हें बिना किसी शाय. तथा यैन परिय३५ सातवथा “णो कप्पइ णिग्गंधीणं पक्के ताल पलंबे अभिन्ने परिगाहित्तए" मा प्रमाणे नियन्थीयाना व्यपदेश मागममा સાંભળવામાં અથવા જોવામાં આવે છે તે ન આવો જોઈએ, પણ આવેલ છે. આથી એ શાસ્ત્રીય વ્યપદેશથી એવું જ જાણી શકાય છે કે, સચેલ હોવાથી ચારિત્રને અભાવ બનતું નથી. આથી જ્યાં વસ્ત્રમાં પરિગ્રહરૂપતા આવતી नथी त्यारे मे है, "स्त्रीणां न मोक्षः परिग्रहवत्वात् गृहस्थवत्" "स्थनी માફક પરિગ્રહ યુક્ત હોવાથી અિને મોક્ષ થતો નથી, ” ખંડિત બની જાય છે. કેમકે વસ્ત્ર ધર્મનું ઉપકરણ છે. આથી તે પરિગ્રહરૂપ નથી. ___२प्रमाणे मे डे , "स्त्रीत्वमेव चारित्रविरोधि " Aथा सीपा જચારિત્રનું વિરોધી છે.” એ પણ ઠીક નથી કારણ કે, આ પ્રમાણે જે સ્ત્રીપણાની સાથે ચારિત્રને વિધિ હોત તે એમને કેઈપણ પ્રકારની વિશેષતા વગર દીક્ષા આપવાનો